पृष्ठम्:तिलकमञ्जरी.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। गुणतारटकारेण घण्टाद्वयेन षटिताभ्यर्णवर्तिजनकर्णरोगः, 'एष गच्छति' 'एष गच्छति' 'इतो गतः' 'इतो गतः' इति परस्परमुद- खदक्षिणकरेण दर्शयता सशोकेन राजलोकेनावलोक्यमानो शगित्यद- र्शनमगात् । अथाकर्णितकुमारहरणवृत्तान्तभयसंप्रान्तानि चलत चलतेति सत्व- रादिष्टयथादृष्टसन्निकृष्टाश्ववाराणि गमनवेगश्रमश्वाससन्नपदातिसैन्यशू- न्यीकृतपुरोभागानि दूरविच्छिन्नच्छत्रधारपक्तिखशक्तिकृतानुसरणानि केशहस्वैरपि जयानिलप्रसारितकुसुममालैर्द्विरदसंयमनाय सज्जीकृतव- रत्रैरिव न धनपक्ष्मभिरपि प्रतिपन्नवम॑भिर्दूरोन्मुखैर्वनविभागावलो- कनपरैरिव चरणैरप्युमयतश्चलितपादकटकैरवपार्वेषु निरर्गलं वल्ग- द्विर्धायमानैरिव प्रकटिताकृतीनि सत्वराध्यासितासुगत्वरवरकुराणि वेगादधावन्त सर्वत्तः पर्वतोपकण्ठावासितान्यनीकनायकवृन्दानि । समरकेतुरपि तत्कालसंनिहितराजपुत्रपरिवृतः प्रजविनां वाजिनां बलेन कवलयन्निव सपर्वतसरित्तटावयमटवीमितस्ततो दत्ततरलदृष्टिः 'इदमग्रतो धाचति दानगन्धावकृष्टमलिपटलम् , इतः श्रूयते विप्रक- दिनतिपटुघण्टारणितम् , इतः पूर्णशशिबिम्बमालाविडम्बीनि वन- निन्नगावतारकर्दमे घटितपरिपाटीनि जलभृतानि पदमुद्रामण्डलानि, एतन्मार्गतरुशाखाशिखाने विलमममिनवमृणालतन्तुकलापकोमलमनि- लाहतं घूर्णति कर्णचामरम्, इदमुभयतः प्रकीर्णमाकरपुष्करेण क्षरति पर्यन्तवलिपल्लवेभ्यस्तुहिनलवनिकरहारिं शीकरबिन्दुजालकम् , इति समासन्नगजगमनशंसिभिः पुरोयायिना सैनिकानामालापैः किय- न्तमपि मार्गमर्पिताश्वासः सकलमपि दिनमटव्यामवहत् । अस्ताक- सतटामिछापिणि च तिम्मदीभित्रौ धृताध्वधूपिताश्वतन्त्रैः प्रवर्तितो