पृष्ठम्:तिलकमञ्जरी.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ काव्यमाला रक्षन्तु स्खलितोपसर्गमालिसमा पवित्राविषी याति खाश्रयमर्जिताहसि सुरे निःश्वस संचारिताः। आजानु क्षितिमध्यममवपुषधकामिषातव्यथा- मूर्छान्ते करुणामराश्चितपुटा वीरस वो दृष्टयः ॥ ६ ॥ प्रवधानामनध्यायः सा बाम्बपति शुद्धया । यया प्रतिपदे चेन्दुः कविः क्षीणोऽपि जीवति ॥७॥ बन्या कपमः काव्यपरमार्थविशारदाः । विचारयन्ति ये दोषान्गुणांच मतमत्सराः ॥८॥ वार्योऽनार्यः स निर्दोष यः कान्याध्वनि सपताम् । अगामितया कुर्वन्विनमायाति सर्पताम् ॥९॥ शेषे सेवावशेषं ये न जानन्ति द्विजिहतः। यान्तो हीनकुलाः किं ते न सज्जन्ते मनीषिणाम् ॥ १०॥ खादुतां मधुना नीताः पशूनामपि मामसम् । मदयन्ति न यहास्यः किं तेऽपि कवयो भुवि ।।११।। काव्यं तदपि किं वाच्यमेवाधि न करोति यत् । भुतमात्रममित्राणां वाणि च शिरांसि च ॥ १२॥ उत्पतन्त्यजवयोनि केचिसाप्तपदत्रयाः । विशन्त्यन्ये प्रबन्धेऽपि लब्बे बलिरिव क्षितिम् ॥ १३ ॥ कपाश्मनेव श्यामेन मुखेनापी मुखेक्षणः । काव्यहेलो गुणात्यकि कलाद इव दुर्जनः ॥ १॥ १. पृहस्पतिरिकाचरबील: २.गच्छवासिनः ३.बहिवामित्यर्थः ४. मात्र, त्रेपर. ५. अपचनाति, अनुवातिर साव