पृष्ठम्:तिलकमञ्जरी.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला युगलेन । नोद्गिलिष्यत्यन्यथा चिरेणापि चरणमासन्नमरणः कृष्यतामितो बेत्रगहनादेष मुण्डनिहिततण्डुलप्रसेवको वृद्धसेवकः प्रविष्टः शङ्कटे निरनुक्रोशजनमाकोशसि न तु क्रोशसि रून्दमिदमग्रतो निजसुन्दं तीर- मासाद्य श्रमबिसंस्थुलः स्थूलपाषाणशङ्कया पृष्ठदेशे निषण्णत्रासदूरो- स्प्लुतेन स्थलशायिना महाप्लवकेन पश्यतः कथं पातितः पुनरगाधे पयो- धिवारिणि वराको वरुणक इत्यादिश्रूयमाणानेकसैनिकशतालापः, क्वचि- त्पलायमानपुलिनशायि जलमानुषमिथुनचरणचालितवाणुकारणितरम- णीयः,क्वचित्प्रधावितोवृत्तजननिर्दयाकान्तशुक्तिसंपुटरस्फुटनरषविस्फा- रितः, क्वचिद्दलितसरसविद्रुमाङ्कुरटसत्कारदन्तुरः,क्वचित्पिच्छिलशिला- तलस्त्वलितनिपतत्पदातिन दत्तहास्यसहवासिलोकतालध्वनितरङ्गितो विस्तारवत्यपि नितान्तमवतारमार्गे कृच्छ्रलब्धान्तरस्य सस्वरं तीरमवत. रतः शिबिरलोकस्योल्ललास कलकलः । क्रमेण चोत्तीर्णे कियत्यपि राजलोके रिकीकृतोदरलघुषु तटनिकट- मानीयमानेषु यानपात्रेषु प्रस्थितेष्वायासाय पर्वतस्य पूर्वदक्षिणं भूभा- गमुत्सुकेषु सैनिकवृन्देषु मुकुलितसितपटेषु दृढनिपातनिष्ठुरकाष्ठकीलनि- यमितनौकेषु सर्वतोऽवलम्बितस्थूलनागरशिलानिगडितपोतेषु गृहीतस- र्वात्मोपकरणेष्वपसरत्सु नाविकेषु नायकोपलालनारूढगर्वेषु खर्वीभूय युगपगृहीतबहुजनोत्क्षिप्तभरफेवावासभूमिं व्रजस्सु भारमन्यमानभुज- संधिमर्मसु कर्मकरेषु सरमसप्रधानितेन पुरोयायिना क्लिष्टसेवकजनेन परिगृह्णमाणेषु मणिगुहागृहेषु हठनिराकृतलुण्टाफकीटकमालोके स्वीकुर्वति सगर्वमुपतटप्ररुढप्रौढलवलील कर्पूरपादपानि स्वादुसलि- कनिर्झरणानि राजवल्लभविटवण्ठवर्गो भुजङ्गभयपरिह्रततीस्रण्डण्डालि- खण्डेषु शिखण्डिरुतमुखरितांल्लामण्डपालम विद्वत्सु पर्यन्तरो-