पृष्ठम्:तिलकमञ्जरी.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमकारी। मितरपाणिना जयन्विचित्ररतखण्डसचितकितवकौतुकाष्टापदं प्रकोष्ट- विनिविष्टमष्टापदफलकमतिबहलेन तिर्यविसर्पता खाप्रमापटन मलिनितमावद्धविकटकालायसकारटकमिवोरःकपाटमुद्रहन् रभसदूर- पातिभिरभिमुलप्रकटितासियष्टिमात्मच्छायामभिहन्तुमिव पुर प्रवर्तितः पादैः आकम्पितक्षितिपराक्षेपदूरोच्छलितहारविप्रकीर्णेन नीहार निकर स्पर्द्धिना किरणविसरेण संवर्द्धयनिवारातिसैन्यसंवर्शनाय चन्द्रातपप्रभु- मार्गप्रधावितेन संभ्रमस्खलितगतिना वीरलोकेन गमनवेगानिलकृष्टेने वानुसृतगतिरतिजवेन राजकुलानिरगच्छत् । द्वारदेशावस्थितब्धापतो दसहष्टिरतिवेगादापतन्तावतिशयच्छेकपाटहिकताडितपटहनादपटुतरेण दूरादेव खुरपुटध्वनिना प्रकटीकृतावुर:कपाटघटितातनुत्राणौ तत्क्षण- विपाटितकापायपटाभन्तपीडितोत्तमानौ गृहीतनिशितपाशमष्टिता- वामेन किंचिदुत्क्षिप्तवल्ली(दक्षिणेन च करतलेन त्रासतरलिताक्षतु- रगतिर्यगवलोकितोत्क्षेपाइसामुद्वहन्तावश्वदर्शनसरभसप्रघावितैः शिबिरे वेसरैरिव धूसरैः खुररजोभिः पश्चावनुगम्यमानावनवरतदोलायमानज- बाकाण्डतया तुरगपृष्ठवर्तिनावपि पावताविवोपलक्ष्यमाणा चासनवर्तिना शिबिरलोकेन किं किमेतदिति संभ्रान्तेन पृच्छमानौ मनोरथाविव मनसो जीवाविव जवस्य वारिकाविव वायोल्सेकावियौत्सुक्यस्य विगतपर्याणतुरङ्गमाधिरूढौ काचरक-काण्डरावनामानौ प्रज्ञाततमा- वश्ववारावद्राक्षीवप्राक्षीच--'सत्वरमरे, किमेष कटकशोमः' इति । अथ तौ समीपमेत्य त्यक्ततुरगावुरगाविव सर्वानस्पृष्टभूतलौ प्रणम्म युगपत् 'चतुर्दण्डनाथ, संप्रत्येव संनद्धसकलकरितुरङ्गयोधमानद्धवीर- पट्टपादातमीषणमरुणनेत्रपताकापटपल्लवितरथनिरन्तरमुत्तरप्रतोलिमार्गेण निर्गतं कामयाः कृतसमस्तसमरसामग्रीकमहितानामनीकममर्थपरपन