पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासमेता । (२७१) j वस्तुवोंके अधिष्ठाता - मोती, चुन्नी, सुवर्ण, तांबा, रेशम, अस्त्र शस्त्र, कवच, परस्त्री आदिका स्वामी सूर्य्य, मोती, ऊख, शंख, रसकी वृस्तु, नारियल, आम आदि और चाँदी, राजे, लवण इनका स्वामी चंद्रमा मसूर, तांबा, सिंगरफ, हरताल आदि धातु, वस्त्र, मूंगाका अधिष्ठाता मंगल. सुगंधि द्रव्य, वस्त्र, द्विदल, अन्न, पक्षी, पन्ना इनका बुध. राई, सरसौ, राडा आदि और गेहूं, जौ, ईखका विकार और भिस्, सिंगाडे, कसेरू आदि जलोत्पन्न वस्तु तथा कर्पूरका बृहस्पति. इतर फुलेल आदि सुगंधित वस्तुका और अन्न, विचित्र वस्त्र, चांदी, जलज वस्तु, स्फटिकका शुक्र. ऊन, पशमीना, नील, चर्मजात, कृष्णवस्त्र, लोहा, भैंस आदिकोंका अधिष्ठाता शनि है. विशेष ग्रहस्वभावतुल्य बुद्धिबलसे जानना ॥ ४८ || ४९ ॥ ५० ।। ५१ ॥ इति श्रीमहीधरकृतायां ताजिकनीलकण्ठीप्रश्न तंत्रभाषाटीकायां समर्धा- नर्घवृष्टिसुभिक्षादिप्रश्ननिरूपणम् ॥ समाप्तोयं ग्रंथः । श्रीनीलकंठःशर दांफलोत्तरप्रश्नाख्यतंत्र्यदकारिपूर्वम् || तत्सांप्रतं पूर्णतरंन लभ्यते ह्यावश्यकंप्रश्नफलंहिमन्ये ॥ १ ॥ तस्मादिदंभूरिगु- णंसुसंग्रहंसर्वोपकारायमहधिरेण ॥ शास्त्रांतरीयंसहभाषयामयाद्विज - न्मनाकारिकृतंहिपूर्वैः ॥ २ ॥ श्रीकीर्तिशाहनृपतेःख राज्यवेशोद्ध- लाब्धिशून्यनवसंमत १८०८ शालिवाहे ॥ गढवालदेशटिहरी नगरे बृहत्कसज्जातकस्य विवृतेःशुभभाषयते ॥ ३ ॥ तंत्राणांत्रितयंस्यपा- ठसरला श्रीनीलकण्ठ्याः कृताभाषायन्ममचापलंकिमपितत्सन्तःक्षमध्वं धाः ॥ बालानां खबोधसंततिकरींज्योतिष्फलोद्योतिनीलोकानासु- पकारिणींसुविशदां वर्तमाहीघरीम् ॥ ४ ॥ छिद्रान्वेषणतत्पराः पर- कृतेर्विध्वंसकाढूषकामात्सर्येणपरार्थनाशनपरादुर्बुद्धयो मानिनः ॥ सत्कार्येशिथिलाः कुकर्मसुखिनोनिदंतुनंदंतुवा मेकृत्यंसुकृतंपरोपकृत- ये वैतुदुर्मत्सराः ॥ ५ ॥ चन्द्राविस्विन्दु १८३१ शकेतुभाद्रेशुक्के नवम्यांचगुरावशोधीत् ॥ अनेकसंलेखवशादशुद्धांमाहीघरींरामभरो- सशर्म्मा ॥ ६॥