पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भापाटीकासमेता | (१९७) अथावस्था | O- अनुष्टु ० - दीप्तोदीनो सुदितः स्वस्थः सुप्तोनिपीडितः ॥ मुषितः परिहीन श्वसुवीर्य्यश्चाधिवीर्यकः ॥ १ ॥ ग्रहों के दश भेदोंके नाम दीप्त, दीन, मुदित, स्वस्थ, सुप्त, पीडित, मुषित, पारहीन, सुवीर्य और अधिवीर्य ये दशभेद हैं ॥ १ ॥ अनुष्टु० - स्वोच्चेदीप्तः समाख्यातोनीचेदीनः प्रकीर्तितः ॥ मुदितोमित्र गेहस्थःस्वस्थश्च स्वगृहे स्थितः ॥ २ ॥ शत्रुगे स्थितः सुप्तोजितो- न्येननिपीडितः ॥ नीचाभिमुखगोहीनोमुषितोऽस्तंगतोप्रहः ॥३॥ सुवीर्यः कथितः प्राज्ञैः स्वो |भिमुखसंस्थितः || अधिवीय निगदितः सुरश्मिः शुभवर्गगः ॥ ४ ॥ . अपने उच्चराशिका ग्रह दीप्त, नीचका दीन, मित्रराशिका मुदित, अपनी राशिका स्वस्थ, शत्रुराशिका सुप्त, अन्यपापसे आक्रांत पीडित, नीचाभि- लाषी हीन, अस्तंगत मुषित, उच्चाभिलाषी सुवीर्य्य और रश्मि अधिक तथा शुभांशकमें अधिक अधिवीर्य्य कहता है ॥ २ ॥ ३ ॥ ४ ॥ अनुष्ट ० - दीप्तेसिद्धिश्च कार्य्याणां दीनेदुःखसमागमः ॥ स्वस्थेकी- तिस्तथालक्ष्मीरानंदोमुदितेमहान् ॥ ५ ॥ सुप्तेरिपुभयंदुःखं धनहानिर्निपीडिते ॥ मुदितेपरिहीने चकार्य्यनाशार्थसंक्षयः ॥ ॥ ६ ॥ गजाश्वकनकावाप्तिः सुवीर संपदः ॥ अधिवीर्ये राज्यलब्धियँहै मित्रार्थसंगमः ॥ ७ ॥ अवस्थाओंके फल कहते हैं कि दीप्त अवस्थामें ग्रह कार्य्यासिद्धि करता है, तथा दीनमें दुःखागम, स्वस्थमें कीर्ति और लक्ष्मी, मुदितमें बड़ा आनंद, सुप्तमें शत्रुभय तथा दुःख, पीडितमें धनहानि, मुफ्ति और परिहीनमें कार्य्यनाश धननाश, सुवीर्यमें हाथी घोडे सुवर्ण और रत्नोंकी संपत्ति, अधि- वीर्य्यमें राज्यलाभ, तथा मित्र और धनका संगम होता है ॥ ५॥ ६ ॥ ७ ॥ अथ ग्रहस्वरूपम् । अ टु० - पूर्वः सत्त्वंनृपस्तातःक्षत्रंग्रीष्मोऽरुण लः ॥ मधुहक्पैत्तिकोधातुःशुरःसूक्ष्मकचोरविः ॥ १ ॥