पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिदान्तः । ६३ युगाङ्गाष्टाभनागाभा- विभूसप्तगजेन्दुमिः | योजनेः प्रयुतन्नैश्च १८७१२०८०८६४०००००० व्योमकतामितिः कृता ॥ ३४ ॥ - तन्मध्ये करसंचारः सहस्रांशर्द्विजोत्तम । भताराभ्रमणं तत्र तद्धेऽवः खचारियाम् ॥ ३५ ॥ शनीष्यभौमसूर्याणां शुक्रज्ञशशिनां क्रमात् । सिद्धविद्याधराणां च घनानां सदा नमः ॥३६॥ तन्मध्येऽथ महीगोलो व्योम्नि तिष्ठति निचलः । दधानः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥ ३७ ॥ अथ तत्परिधि या गोऽचामशर- ५०५८ येाजनैः । तत्कर्याच वियत्पूर सभू-१६०० मितयो जनैः ॥ २८ ॥ वियदाकाशवेदाखि नवागतये | मनैः ८०६४४०० । • तहोलक क्षेत्रफलं कर्णा- १६०० नपरिधे-५० ५८र्भवेत् ॥ ३८ ॥ भित्ता भृगोलकं मेरुरुर्वेऽषय विनिर्गतः । तटूर्ध्वेऽस्मिन् सुराः सर्वे देत्याचाषः स्थितास्तथा ॥ ४० ॥ भृगोल मध्ययलयाद्याम्ये स्याल्लयणावः । वो दुग्धा दो तस्येचुरसय च ॥ १॥ ..