पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०. ज्यौतिपसिदान्तसंप्र कथं मही कियन्माना किमाकारा किमाश्रया ॥ ४ ॥ कथं नगसमुद्रैश्च वेष्टिता मुनिसत्तम । तस्यां विभागः कृति च कुत्र पातालभूमयः ॥ ५ ॥ नक्षत्रग्रहकचाच स्थिताः केन क्रर्मेण च । कथं पर्येति भगवान् भानुर्भूमितमोऽन्तकृत् ॥ ६ ॥ किमर्थं मर्चलोके च नाडीपट्यात्मकं दिनम् । पितृलोके दिनं चांन्द्रमासेनापि कथं मुने ॥ ७ ॥ भानोर्भगणपूर्त्वा च खर्लोकानां दिनं कथम् । मिथों देवासुराणां च कथं वाममहर्निशम् ॥ ८ ॥ याम्यगोले दिनं खल्पमुद्ग्गले दिनं महत् । तदेव भिन्नदेशे च हीनाधिक्यं च तत् कथम् ॥ १ वर्धतें चीयते चन्द्रः कथं वा सुनिसत्तम । कथं तो करो ग्रोभे रविहेमन्त केऽन्यथा ॥ १० ॥ एतदन्यच्च यत्किञ्चित् कारणां कथ्यतां मुने ।' विधार्य सर्वं ब्रह्म सर्वदर्शिन् कृपां कुरु ॥ ११ ॥ श्रीवसिष्ठ उवाच । साधु एष्टं महाभाग ज्योतिषां कारणं महत् । 'विस्तरेण 'प्रवच्यामिणुष्वैकायमानसः ॥ १२ ॥ यत्र म प साताव्यक्त निर्गुणं चितिः । पासुदेव: स पुरुषः प्रचविंशत्परोऽव्ययः ॥ १३ ॥