पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बुदवसिष्टीघदान्तः 1 ५१ दाद्‌ पादेैषेवं चतुर्दण-१९ भिररगकैः ॥ १० ॥ उक्तगाभ्यधिकैः कालभागैर्दश्या भवन्ति ते। नयनैरदर्भनाः खेटा मानुभाक्रान्तमूर्तयः ॥ ११९॥ तत्कालांयान्तरकलाः कालसुक्छन्तरोदुताः 1 लन्धं दिनादि च फलं शूक्तियोगेन वक्रिणि ॥ १२॥

सोयोदयम्राण्चयेन भुक्तो तयोविभक्ते खख सपचन्द्रः १८०० स्यातं तयोः कालगतौ च ताय्यो दिनादिकं खाद्गतगम्ययोच् ॥ १३ 1 ब्रह्मद्द्व्वाधचित्राञ्च स्वातिः कुम्भोद्वोऽदितिः। मिलिच्छक्रभं टग्या- दग्या व्िा-१३ शकैरपि ॥ १४॥ रोहिणी च मघा इस्तः यवः फला नीदयम्‌ | धनिष्ा च विगाखा च द्खभं मनु-१४ भिर्खवेः ॥१५॥ श्व्ेपामूलमेत्रोयि छत्तिका स्द्रटैवतम्‌ 1 श्रापाटादयमेतानि दण्वन्ते गरम्‌-१५ लत्ैः॥ € 7 मृगसोपें च मर्यो पुष्पो रण्वः कुबाञ्छमिः २२। ५ न्तेपासि भानि दग्यानि सद्ठमृमि-९० सितुः ११७१ का्वांसाः उखनागेक-१८०.