पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिनामहसिवान्तः । ज्यायाः प्रथमजोवाप्तं द्वितीयज्यान्तरातू संशोध्य तृतीयज्यान्तरम् । तदॄद्वितीयज्यायोगस्तृतीयज्या | ततः प्रथमजौबाप्तं तृतीयज्यान्तरात् संशोध्य चतु- र्घजीबान्तरम् । तत्ततीयज्यायोगचतुर्थी न्या 1 तस्याः प्रथमजीवया भागमपहृत्यावाप्तं चतुर्घञ्यान्तरात् संगोष्य पञ्चमज्यान्तरम् । तञ्चतुर्थजीवायां दवा पञ्चमी ज्या । पञ्च मज्यायाः प्रथमनोवया भागम- महत्याचाप्तं पञ्चमन्यान्तरे संशोध्य पठं ज्यान्त- रम् । तत्पञ्चमजीवायां दत्त्वा पठी ज्या । ततः पठ- ज्यायाः प्रघमजीवया भागममहृत्यावाप्तं पष्ठज्यान्तरात् संशोध्य सप्तमज्यान्तरम् । तत् पठनीवायां दत्त्वा सप्तमी ज्या । ततः सप्तमज्यायाः प्रथमजीवया भागमपहृत्यावाप्तं सप्तमज्यान्तरात् संशोध्य अष्टमं ध्यान्तरम् । तदन्तरं सप्तज्याथां दत्त्वा अष्टमी ज्या | ततः अष्ट मन्याया: प्रघ- मज्यया भागमपहृत्यावातमष्टमञ्चान्तरात् संशोध्य नवमं ज्यान्तरं स्यात् । तदष्टमजीवायां दत्त्वा नवमी ज्या | ततः नवमज्यया भागमपहृत्या. वाप्तं नवमज्यान्तरात् संशोध्य दशमं ज्यान्तर स्यात् । तन्त्रवमज्यायां दत्त्वा दशमी ज्या स्यात् । ततो दयमज्यायाः प्रथमज्यया भागममहत्यावाप्तं दय- मज्यान्तरात् संगोष्य एकादशज्यान्तरं स्यात् । तत् ।