पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौनिपसिद्धान्तसंग्रहे सूर्यास्तनाडीरहिता गतास्ताः सूर्यास्त कालाद्ग्रहतस्तथा स्यु ॥ ५८ ॥ द्विगुणं तु तुरीयाख्यां चापयन्वं प्रजायते । चापयन्त्रं 'द्विगुणितं चक्रयन्त्रं प्रजायते ॥ ५ ॥ शुकवलययन्त्र विस्तृतं लम्बितं च युदलवडयमन्ते रन्ध्रमूर्ध्व विधाय । निज निज दिन खण्डेऽङ्क विलोक्योन्नतांभै- दिनगत घटिकैप्या रन्धवटङ्गात् ॥ ६ ॥ ० ३० अथ दिनदल चिह्नां लम्बितां यष्टिकां वा तदुपरितन टिकार्कामतुल्यम् । विरचय तदessघोऽ' विलोमप्रभाभि- दिनगत घटिकैप्याः शङ्कुभा यत्र लग्ना ॥ ६१ ॥ अर्काहतोन्नतज्या नतजीवाप्ताऽगुलादिका वामम् । छाया चिज्यार्कहता नतजीवाप्ता च कर्णः स्यात् ||२|| घटदलघटिता घटिका ' ताम्रमयी रन्ध्र संयुता वृत्ता | रन्ध्र तथा यथाऽम्बुनि मन्जति घटिकाप्रमाणे सा ॥ ६३ ॥ एवं मयूरनरवानरकोपयन्त्रैः कालो दियाऽथ निशि वा गणकेन साध्य : ]