पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धव सिष्टसिदान्त' । लम्बज्यया विषुवती छायाकर्पोऽपि जायते ॥ १३ ॥ अपक्रमज्यागुणितोऽच कर्णो- ऽचभाविभक्तः फलमुन्नतज्या | तचापमन्त्रोन्नतभागकाः स्युः सहस्ररश्मौ सममण्डलस्थे ॥ १४ ॥ त्रिज्याकृतेः प्रोज्य तदुन्नतज्या- वर्ग पदं सा भवतीह हग्ज्या | हकत्रिज्य केऽर्काभिहते विभक्ते छायायुती चोन्नतजीवया वा ॥ १५ ॥ लम्बाचनी वे विषुवत्प्रभार्का- इते विभक्तेऽयमनीवया तौ । लब्धौ च कर्णौ सममण्डलस्थे भानौ ततो भा सुधिया विधेया ॥ १६ ॥ शङ्कुर्भवेद॒न्नत शिचिनी सा खाचज्यया संसुविता विभक्ता । क्रान्तिज्यया सा परमा भुजज्या- चापं भुजोऽर्के सममण्डल स्ये ॥ १७ ॥ क्रान्तिजीवा परमज्य कानी लम्बन्ऽऽऽ रवेः स्यात् । 27 MA