पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिद्धान्तः । १५ चसा | चान्द्रमासाः सूर्यमासोना अघिमासा: 4 1 चान्द्रसावनान्तरसवमानि | 1 दुगुणो इति विष्णुधर्मोत्तरे पितामहसिद्धान्त उपकरणाध्यायः । अथ यथाकालं गतमनव स्वेक सप्तविहताच तयु- गाब्दहताः कार्याः । तेषु कृतप्रमाणं क्षेप्यम् । तदेव तत्र भूयोगत संख्याहतं च | ततो वर्त्तमानयुगाच्चै प्रमार ताब्दानि । एवं खेटकालाब्दगणो भवति । स हादशहत चैत्रसितादिमासयुत स्विंश- स गतसितादितिथिसहितः कार्यः । एवं सौ- रदिनगयो भवति । पृथक् कल्याघिमासह कल्पर विदिनैर्मनेल्लब्धं गताधिमासाः । तैबिंशद्गु- खैरक हर्गणे युक्त चान्द्राहर्गणो भवति । सं पृथक् कल्पावमहतं कल्पचन्द्रदिनै विभनेलधं गतोनरात्रिः । तैश्चन्द्राहर्गण जन: सावनाहर्गुणो भवति । अधिमा सशेषकस्य 'एष्याधिमासक्रगतदिनादिः 1 2 .. अधिमासशेषं - कल्पर विदिनेभ्यः कल्लाधिमा सैर्भागे हृते कल्परविमा से ते लभ्यते 1 शोध्यमवशेषस्य एप्पाधिमा से एप्य- - कालो, लभ्यते । अषमशेषस्य कल्पोनरात्रैर्भागे " 24 हृते. एष्योनरात्रकाल: 1 जवमशेषं चन्द्रदिनेभ्यः संगोष्य कल्पोनरात्रैर्भागे हृते एष्योनराइकालः ।