पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ] छन्दःशास्त्रम् । ततोग्यक जह्यात् ।। ८ । २७ ।। यूर्वोत्ते कर्मणि क्रियमाणे यदि सा सङ्कया गकारस्थानमापद्यते, तदा तां द्विगुणयित्वा ततः सङ्कासमुदायादेकं यजेत् । ततः पूर्वोक्तं कर्म कुर्यात् । ततः परिपूर्णत्वात्तदृत्त स्ताराद्विना वृत्तसङ्खयापरिज्ञानार्थमाह द्विरद्धे ॥ ८ ॥ २८ ॥ अपनीत इत्यध्याहारः । यदा जिज्ञासेत-षडक्षरे छन्दसेि कांते वृत्तानि भवन्ति ? नदा तां छन्दोऽक्षरसङ्खयां भूमौ स्थापयित्वा ततोऽर्धमपनयेत । तस्मिन्नपनीते द्रौ लभ्येते । तनस्तां द्विसङ्खयां भूमौ पृथक् प्रस्तारयेत । ततः शेषास्रयोऽक्षरसङ्कयायां भवन्ति । तेषामर्धयितुमशक्यत्वात् . किं कर्तव्यमित्याहः रूपे शून्यम् ॥ ८ ॥ २९ ॥ धपमसङ्खयातो रूपमपनीय तस्मिन्नपनीते शून्यं लभ्यते । नत्र पूर्वेलब्धा। : । चाया अधस्तात् स्थापयेत्, ततो द्विमङ्खयावशिष्यते । ततोऽर्वेऽपनीते सुनांद्वः। । !! लभ्यते, तां शून्याधस्तात् स्थापयेत् । ततो रूपे शून्यं लभ्यते । तद् द्विसङ्खाया अध नातू स्थापयेत् । ततः किं कर्तव्यमित्याह द्विः शून्ये ॥ ८ ॥ ३० ॥ शून्यस्थाने द्विरावृतिं कुर्यात् । तत्र निराकाराया आवृतेरसम्भवात्, प्रथमातिक्रमे कारणाभावादेकसङ्कया लभ्यते । तां शून्ये स्थापयित्वा द्विगुणयेत् । ततो द्वौ भवतः । तम्योपरिष्टादर्धस्थानं द्विसङ्कयाकं तदपनीय तस्य स्थाने तं द्विसङ्कयाकं स्थापयेत् ॥ अनन्तरमिदं कर्तव्यमित्याह तावद्धं तदुणितम् ॥ ८ ॥ ३१ ॥ यदर्धस्थाने स्थितं सङ्कयाजातं, तत्तावत् गुणितं कुर्यात् । एतदुक्तं भवति-खसङ्कय चैव गुणयितव्यमिति । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति । तेषामुपरिष्टाच्छून्य स्थानं तत्र तानारोपयेत् । अनन्तरं द्वि-शूल्य इति द्विगुणिता. अष्टौ भवन्ति । तानप्यर्ध १. त्रोद्दिष्टमुकं जानकीशरणेन म विलिख्य रूपे क्रमकाङ्कमत्र गुरूध्र्वमई चरमे विलुम्पेत् । शिष्टाङ्कमेवं प्रवदेद्विविज्ञो मात्रीयमुद्दिष्टमिदं जगाद ॥’ इति ।