पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ नगणः नगणः भगणः ८ - 1 - 1- ऽ • • । • । • - ॥ • । • 1- ऽ-! • ऽ ऽ• । • ऽ । • । • - • । • ।--ऽ• 1-ऽ- ऽ • । • ऽ सकृद-पि मन-सैव यः सेवितः प्रवित-रति य-थेष्टम-ष्टां गुणान् । इयमेव गौरी दण्डकात्पूर्वमेकैकरेफवृद्धा नामान्तराणि लभते । ललना भूतौ न्साविन्द्रियर्षयः ।। ८ । ६ ॥ यस्य पादे भगणतगणों (ऽ॥. ऽऽ।) नगणसगणौ ( ॥. ॥ऽ) च भवतस्तदृत्तं ललना' नाम गाथा (१२।१९२३) । पञ्चभिः सप्तभिश्च यतिः । तत्रोदाहरणम् - S • तगणः ऽऽ ऽ रगणः S • [ • !--S • ऽ • । सगणः या कुच-गुर्वी(५)मृ-गशिशु-नयना (७) • ऽऽ • ऽ तगणः • जगणः !-- [ • । • |- ऽ • ऽ • - काव्यमाला । रगणः !- पीननि-तम्बा(५)म-दकरि-गमन्ना (७) । तगणः नगणः सगणः • - सगणः नगण्ः - ! • 1- !- किन्नर-कण्ठी(५)सु-रुचिर-दशना (७) नगणः नगणः • !- |- - ऽ सगणः - 1• । ! • - [• S जगणः • ऽ सा तव सौख्यं(५)वि-तरतु ललना (७) ॥ ( अतिजगल्याम्) सर ण • [• ऽ यस्य पादे सगणजगणौ (॥ऽ. ।ऽ।) पुनः सगणजगणैौ (॥ऽ. ।ऽ। ) गकारश्च (ऽ) तदृतं ‘कनकप्रभा' नाम गाथा (१३२७९६) । पादान्ते यतिः । तत्रोदाहरणम् गु० रगणाः कनक-प्रभा पृ-थुनित-म्बशालि-नी रगणः विपुल-स्तनी ह-रिणशा-वकेक्ष-णा ।