पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ इदानीं दण्डकजातंयः कथ्यन्ते दण्डको नौ रः ॥ ७ । ३३ ॥ यत्र.पादे द्वौ नगणौ ( ॥. ॥) रगणाश्च सप्त (ऽls. ऽls. sls। ऽऽ। ऽऽ। ऽ।ऽ. ऽऽ) भवन्ति, दण्डको नाम सः । उत्कृतेः षडिंशत्यक्षरायाः समनन्तरं दण्डकस्य पाठात्सप्तविंशत्यक्षरत्वमेव युक्तम्; सर्वेषां छन्दसामेकैकाक्षरवृद्या प्रवृत्तः । इत ऊध्र्वे पुनरेकैकरेफवृछा दण्डको नौ र इति श्रवणात् । तत्रोदाहरणम् प्रस्तारः । नगणः रगणः नगणः । •।• - |। • । । • । • ।' ऽ • । • ऽ- ऽ । ऽ- ऽ- । • ऽ इह हि भवति दण्डका-रण्यदे-शे स्थिति • • 1- ऽ • । • ऽ- नगणः रगणः रगणः ऽ • । • ऽ- ऽ • । • ऽ--ऽ • 1 • ऽ- ऽ• ।• ऽ पुण्यभा-जां मुनी-नां मनो-हारिणी नगण नगणः रगणः रगणः गणः नगणः ऽ• । काव्यमाला । त्रिदश-विजयि-वीर्य ट्-प्यद्दश-श्रीवल ऽ• । • ऽ- रगणः ऽ- ऽ • रन्नृपः ऽ• । • ऽ-ऽ•। ऽ-ऽ• । • ऽ रगणः क्ष्मीविरा-मेण रां-मेण सं-सेविते । नगणः नगणः रगणः रगणूः रगणः सीमसी-तापद्-स्पर्शपू-ताश्रमे ऽ- • ऽ- 1• । “!- -|-|-ऽ• । • ऽ- ऽ । ऽ- ऽ-1• ऽ जनक-यजनं-भूमिसं-भूतस्ी-मन्तिनी गणः रगणः रगणः गणः । • ऽ- रगणः राणः ऽ । रगणः ऽ• • ऽ- ऽ ! • ।* - - * । *|- ऽ । ऽ- ऽ • । • ऽ- ऽ• । • ऽ भुवन-नमित-पादप-ाभिधा-नाम्बिका रगणः रगणः रगणः रगणः रगणः ऽ• । • ऽ तीर्थया-त्रा गता-नेकसि-द्धाकुले ॥ अत्र पादान्ते यतिः । १. सप्तविंशत्यक्षरस्य प्रस्तारे (१३४२१७७२८) भेदा भवन्ति, तत्र ( ३८४४७९६८) तमो भेदः ‘चण्डवृष्टिप्रयात’ इति प्रसिद्धः ।