पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] भुजङ्गविजूम्भितं मैौ लैौ नौ रसौ लूगौ वसुरुद्रऋषयः ॥७॥३१॥ यस्य पादे मगणौ (ऽऽऽ. ऽऽऽ) तगणनगणैौ (ऽऽ. ॥ ) वगणौ (॥. ॥) रगणसगणौ (ऽऽ. ॥ऽ) लकारमकारौ (।. ऽ) च तद्वत्तं भुजङ्गविजूम्भितम्’ नाम । अष्टभिरेकादशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् मगणः मगणः तगणः नगणः ये संन-द्धानेका-नीकै(८)र्न-रतुर नगणः नगणः ॥ • । • 1- मगणः 1• • !- -ऽ ! • । • - मगणः मगणः • । • - मगणः रगणः गकरि-परिवृ-तैः(११)समें-तव श-त्र-वो (७) • ऽ युद्धश्र-द्धालुब्धा-त्मान(८)स्त्व-दभिमु तगणः नगणः २६ {• ऽ- । • सगणः 1• ॥- । • ऽ- ऽ- ल०' गु० 1- खमप-गतभि-यः(११)पतं-न्ति धृता-यु-धाः (७) । ते त्वां दृ-ष्ट्रा संप्रा-मात्रे(८) ā-पतिवः ऽ

  • । • ऽ-- --ऽ

र! कृप-णमन-स(११)श्वल-न्ति दिगं-न्तं-रं (७) चेटीगतिवृत्तम् (२६१९१७०८९०)--

  • बेटीगतिश्च गायत्री या लगौ छिदिनैर्मगैः ।’-मं० म०

कमलावृत्तम् (२६५०३२३३९४)- 'यस्यां नकार्युगलं परतो भकार स्तस्मान्नजैौ च नगणंत्रयतो गलौ स्तः । खण्डैर्नगैर्दशभिरत्र यतिर्विशाला सा पिङ्गलेन कथिता-क्रमलातिरम्या ।’ (वृतचन्द्रिका २॥१३९) १. उस्कषशिल्यक्षंरप्रस्तारस्य (१३८३४७४९) तमो नेदः 'भुजङ्गविजूम्भि तम्' इति नाम्रा प्रसिद्धः । २. ‘तुडिगनृप! कृपणमनसः पलन्ति दिगन्तरम्’ क• मु० पुस्तके, लिखितपुस्तके ल० गु