पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ अध्यायः ] छन्दःशास्रम् । क्रीडाचन्द्रच्छन्दः (१८३७४५०) - ‘ज इंदासणा एक गण्णा सु होवेइ पाए हि पाए दहा अट्ट वण्णा सुहावेइ दंडा सुठाए सुठाए । दहा तिण्णिगुण्णा जहा सव्वला होइ मत्ता सुपाए फर्णोिदा भर्णता किलाचंद छंदा णिबद्धाइ जाए ।।' (प्रा० पि० सू० २॥२२९) चित्ररेखाच्छन्दः (१८॥३७८७३)- मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्ररेखा ।’ नाराचच्छन्दः (१८७४९४४)-‘इह ननरचतुष्कसृष्टं तु नाराचवमाचक्षते । षोडशाक्षरप्रस्तारे नररावः, अत्र तु नाराच इत्यनयोर्भदः । नाराचयैव ‘सिंह विक्रीडितम्’ ‘महामालेिका’ इति नामान्तरे अन्यत्र । अस्यैव यतिमेदाद्र लालस्सा ’ इतेि नामोक्तमन्यैः–‘दशवसुविरतिनेनों रंश्चतुर्भिर्युतौ लालसा' इति । ‘निशा’ इति मं० म० वेिलासच्छन्दः (१८७४९६९)–‘विलासो मः सौ राश्च गुणषड्वसुभि यैतिः ।’ मं० म० नन्दनच्छन्द्ः (१८७६७२० )–“नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् । हरिणधुतच्छन्दः (१८९२९५७)- ‘मात्सो जैौ भरसंयुतौ करिबाणकैर्हरिणपुतम् । चर्चरीच्छन्दः (१८॥९२९५९)- पाअ णेउर झंझणकइ हंससद्दसुसोहणा थोलथोलथणग्ग णञ्चइ मोतिदाम मणोहरा । वामदाहिण वाण धावइ तिक्खचक्खुकडक्खआ काहि पूरिस गेहमंडणि एह सुंदरि पेक्ख आ ।।' (प्रा० पि० सू० २॥२३२) “हरनर्तनम्’ इति नामास्या वृ० र० । ‘विबुधप्रिया' इति । हरनर्तनच्छन्दः (१८९२९८९) –‘सैौं जजौ भरसंयुतौ करिबाणकैर्हरनर्त नम्।'-वृ० र० । ‘कुमुद्वती' इति वृ० म० को० मलुिकाच्छन्दः (१८९३०११)–‘मलुिका स्याद्रसजा भरों छिन्नाष्टप म० म चलच्छन्दः (१८९३१०९)- ‘म्भौ न्जौ भ्रौ चेञ्चलमिदमुदितं युगैर्मुनिभिः खरैः ।’ शार्दूलललेितच्छन्दः (१८११६५०९) - ‘मः सो जः सतसा दिनेशऋतुांभेः शार्दूलललितम् । (छन्दोमञ्जर्याम्)