पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० जलोद्धतगतिर्जसौ ज्सौ रसर्तवः ॥ ६। ३३ ।। यस्य पादे जगणसगणैौ (sl. ॥ऽ) पुनरपि तावेव (ऽl. ॥ऽ), तदृत्तं ‘जलोद्धत गैति'नम । षङ्किः षङ्गिश्च यतिः । 1० ऽ • ॥ जगणः १०॥• ऽ नगणः । • । • !- सगणः - • ऽ-- भनक्ति समरे(६) बहून-पि रिपून्(६) हरिः प्र-भुरसौ(६) भुजोर्जि-तबलः(६)। - १० ॥- काव्यमाला । संगणः जलोद्ध-तगति-(६)र्यथैव मकर-(६) स्तरङ्ग-निकरं(६) करेण परितः(६) ॥ ततं नो म्रों ॥ ६ ॥ ३४ ॥ यस्य पादे नगणौ (॥. ॥) मगणरगणौ (ऽऽऽ. sis) च तत् तैतं नाम ॥ ऽऽ • ऽ • ऽ- ५० ॥ • ऽ S-S जगणः सगणः ऽ• । • ऽ 1 • 1• • • - 1- कुरु क-रुणमि-यं गाढो-त्कण्ठिका । यदुत-नय ! च-कोरीभा राधिका । 1• । • 1• ॥० । • ऽ • --- ।• ऽ - - ऽ • ऽ • ऽ- s • ऽ • ऽ- ऽ ऽऽ • ॥ • ऽ • ॥ • ऽ विरह-दहन-सङ्गाद-जैः कृशा पिबतु तव मु-खेन्दोबिं-म्बं दृशा । कुसुमविचित्रा न्यौ न्यौ ॥ ६ ॥ ३५ ॥ १. उत्तद्वादशाक्षरप्रस्तारस्याष्टशतषडशीत्यधिकैकसहस्रतमो (१८८६) भेदो 'जलो द्वतगतिः’ इति नाम्रा ख्यातः । २. एतदादीनि 'चञ्चलाक्षिका-' इत्यन्तानि सूत्राणि वैदिकैर्न पठ्यन्ते । ३ . उक्तद्वादशाक्षरप्रस्तारस्य अष्टाशीत्यधिकैकसहस्रतमभेदः (१०८८) ततम्’ इति नाम्रा प्रसिद्धः । ४. अत्र कचित् मणिमाला त्यौ त्यौ । इति सूत्रमधिकं पठ्यते । व्याख्यातं चैतदन्यैः–‘अत्र प्रतिपादं तगणः, यगणः, तगणः, यगणश्च एतद्वत्तं मणिमालाख्यं भवति । अस्मिन् वृत्ते षइभिः षङ्गितिरिति । द्वादशाक्षरप्रस्तारस्य एकाशीत्यधिकसप्तशततमोऽयं भेदः (७८१ ) । उदाहरणं तु वृन्दारकवृन्दामन्दीकृतवन्दं वन्दे जननन्दं स्कन्दं शिवकन्दम् । चण्डीकृतसन्धं बन्धुं गुणसिन्धुं कुन्दं पदकुन्दं वन्देऽमरवन्द्यम् ॥ इति । ‘त्यौ त्यौ मणिमाला छिन्ना गुह्वक्त्रैः’-वृ० र० ।