पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयो मेद ऽ• +- । • ऽ • ॥- यथा पुरोग-तं दैल्य-चमूम-हार्णवं तृतीयो मेद ७ • ऽऽ • गणः • ऽ• 1- स्मरारि-सूनोर्न-यनैक-कोणके !- • ऽ ऽ • ऽ• वतुर्थो मेद 1* 5 - -- ऽ• |- तगण काव्यमाला । ऽ • ऽ • ऽ • । • ऽ !-- * ऽ • ॥- जन्म प्रण ऽ• • ऽ निम्राः प्र-देशाः स्थ-लतामु-पागमन् तुरङ्ग-माणां ब्र-जतां खु-रैः क्षता परस्प-रं वज्र-धरस्य सैनिका दृष्टाभि-तक्षु-शिरे म-हा-सुराः । जगणः । • ऽ- - तगणः ऽऽ • ऽ • ॥- 1-ऽ- } + ७ • ऽ • ऽ- 1- ममुर्भ-टास्तस्य-रणेऽव-हेलया ॥ (कुमारसं० १५४९) जगणः ॥ • ऽ • !--ऽ• • ऽ ऽ*ऽ-- - -ऽऽ • ऽ • !- रगणः निन्नत्व-मुचैर-पि सर्व-तश्च ते । 1- ऽ• ऽ • 1- ऽऽ • S • - -ऽऽ - 1 • ऽ रथैर्ग-जेन्नैः प-रितः स-मीकृता (कुमारसं० १४४४) 1 • ऽ • 1- ऽऽ • । • ऽ 1• ऽ- !- -ऽ • । • ऽ

द्विषोऽपि योद्धं प्र-वरोङ्क-तायुधाः ।