पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] (९) आद्रः जगणः [ • ऽ • 1- (१०) भद्राः s• तगण ऽ • 1- ऽऽऽ ऽ• !- -- - • ऽ- ऽ• ॥- दिवाक-राद्रक्ष-ति यो गु-हा-सु जगणः गु० गु० क्षुद्रेऽपि नूनं श-रणं प्र-प-न्ने ऽ • ऽ • ऽ • ॥- ७० ऽ- 1- 1- (११) प्रेमा छन्दःशास्त्रम् । ऽ- जगणः गु० गु • ऽ- - अस्त्युत्त-रस्यां दि-शि देव-ता-त्मा 1• ऽ • !- - ७- जगणः गु० गु ७ ७- ऽ जगणः गु० गु अनन्त-रन्नप्र-भवस्य य-स्य ७ तगणः जगणः १० ७० - लीनं दि-वाभीत-मिवान्ध-का-रम् । तगणः तगणः ऽ• ऽ • जगणः 1 • ऽ • |- जगणः जगणः | • ऽ • --ऽऽ • ऽ• +- तगणः - ममत्व-मुचैःशि-रसां स-ती-व । (कुमारसं० १।१२) शु० गु० गु० गु० S- • ऽ • 1- पूर्वाप-रौ तोय-निधी व-गा-ह्य स्थितः पृथिव्या इ-व मान-द-ण्डः ॥ (कुमारसं० १॥१) ‘आख्यानिकी-' (पिं० सू० ५३७) इत्यनुसारेण ‘आख्यानिर्की' इति नामान्तरं ऽ हिमाल-यो न्म नगाधि-रा-जः । जगणः गु० ऽ--ऽ जगणः गु० गु ० हिमं न सौभाग्य-विलोपि जा-तम् ।