पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] व्यक्तिपक्षे श्रीकालिदासः--- गु० म(१)नोभिरा(४)माः श्रृण्व(७)न्तौ ल० ष(१)ङ्गसंवा(४)दिनीः के(७)का गु० अ(१)थ प्रदो(४)षे दोष(७)ज्ञः ल० मणः ० तगणः अ(१)दूरव(४)र्तिनीं सि(७)द्धिं ऽ - छन्दःशास्त्रम् । १ - ऽ • सू(१)नुः सूनृ(४)तवाक्ख(७)ष्ट-(ि१)सस(४)र्जितश्रि(७)यम् । (र० वं० १९३) ऽ • ऽ ऽ • । • S - - । • ऽ ऽ - उ(१)पस्थिते(४)यं कल्या(७)णी ना(१)न्नि कीर्ति(४)त एव(७)यत् । ( र० वं० १८७) थाणः गु० गु० ऽ • S • ऽ - गु० ल० ऽ र(१)थनेमि(४)खनोन्मु(७)खैः । द्वि(१)धा भिन्नाः(४)शिखण्डि(७)भिः ॥ (र० वं० १॥३९) मगणः सं(१)वेशाय(४)विशांप(७)तिम् । गु० ऽ ० श्ला(१)घ्यस्त्यागो(४)ऽपि वैदे(७)ह्याः प(१)त्युः प्राग्वं(४)शवासि(७)नः । रा(१)जन्विग(४)णयात्म(७)नः ! जगणः गु० अ(१)नन्यजा(४)नेस्तस्या(७)सीत् सै(१)व जाया(४)हिरण्म(७)यी ॥ ( र० वं० १५|६१ ) १. 'अनन्यजानेयेस्यासीत्’ इतेि लि. पुस्तके । ‘अनन्यजानेः सेवासीद् यस्माबाया ' इति मुद्रिते रघुवंशे ।