पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गु० ऽ - ऽ । ऽ - ऽ • । • । - ऽ ना(१)रायणं(४)स्तौमि स(७)दा ७ - रगणः ऽ - ऽ- -ऽ- इदानीं रेफ(ऽऽ)विपुलोदाहरणम् रगणः शु० ळ० भगणः जगणः गु० -- --- --- --- --- ---- ऽ • ॥ • ऽ - ऽ १ - ल(१)क्ष्मीपतिं(४)लोकना(७)थं र१)थाङ्गध(४)रमैच्यु(७)तम् । जगणः जगणः गु० ० ऽ • । • ऽ - ऽ - य(१)हेश्वरं(४)शापा(७)णिं व्यक्तिपक्षे प्रथमे पादे ल० । - काव्यमाला । ऽ- १० ऽ - म(१)हाकविं(४)कालेिदा(७)खं ऽ - ऽ • ऽ • ऽ = । • ऽ • ऽ - ! • ऽ • ॥ • यष्मः य(१)ज्ज्ञाने वि(४)वमाभा(७)दि तृतीये पादे ऽ ऽ ० यगणः - ० लं० का(१)मिनीभिः(४)सह प्री(७)तिः ऽ • ऽ - ऽ• । • ऽ - । • ! • ऽ - ऽ ऽ - ऽ • ऽ • 1 - 1. ऽ • । - ऽ । - • १० ऽ • । - ॥ • ऽ• । - भ(१)कानां भ(४)यनाश(७)नम् । प्र(१)णमामि(४)त्रयीत(७)नुम् ॥ । द्र० य(१)दि न स्या(४)द्वारिवी(७)चेि इदानीं नैकार(।)विपुलोदाहरणम् ऽ• ॥• । - य(१)स्या विभा(४)ति विपु(७)ला गु० जगणः S - व(१)न्दे वाग्दे(४)वतां गु(७)रुम् । ।• ऽ • ॥ - ऽ जगणः ऽ - । • ऽ • । - ऽ । • ऽ • ॥ - जगणः द(१)र्पणे प्र(४)तिबिम्ब(७)वत् ॥ । • ऽ • । - ऽ गु० क(१)सै नाम(४)न रोच(७)ते । जगणः - ऽ• । - गु० ऽ च(१)ञ्चलं ह(४)तजीवि(७)तम् ॥ म(१)न्मथस्था(४)नपिण्डि(७)का । १. ‘इत्थमन्या रश्चतुर्थात्’ इति छ. कौ०. २. 'ईश्वरम्’ इति क. पुस्तके. ३. ‘नोऽम्बु श्चन्नविपुला' इति छन्दःकौस्तुभकार