पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बुख्खुरूपत्वात् । अयमभिप्रायः-आर्यादिषु शात्रे यावत्यो मात्रा उपदिष्टास्तावन्त्यक्ष राणि यथासंख्यं न पूर्यन्ते, सा तत्र गुरुसंख्या वेदितव्या । अवशिष्टा लघुसंख्या । तत्रा यमुपयोगः-यदा कश्चित्पृच्छति, चत्वारिंशदक्षरायामार्यायां कतेि गुरवः संपद्यन्ते, ? कति वा लघव ? इति, तदा। सप्तपञ्चाशन्मात्रोपदिष्टयामार्यायां मात्रासंख्यायां चत्वारिंश दक्षरसंख्या (४०) मपनीय तत्र येऽवशिष्यन्ते, तान् गुरूनुपदिशेत् । ते च सप्तदशैव (१७) । शेषांस्तु त्रयोविंशति (२३) लघुरूपानुपदिशेते । तद्यथा स्त-न-यु-ग-म (१).(२).(३).(४).(५). * (६). ५-६. ४ 9-८. ९-१०. ११-१२ १३. १४-१५. १६.१७. १८.१९-२०.२१ (७) ५७ च – र – ति वेि – मु (२२).(२३).(२४). (२५).(२६). (२७). (२८). ४३. ४४ ४५. ४६. ४७. ४८.४९-५ स – भी – प-त - र व –र्ति ह – द-य – शो – का – मे (९).(१०).(११).(१२).(१३).(१४). (१५).(१६).(१७).(१८).(१९). (२०). (२१) ३२. ३३. ३४. ३५-३६.३७-३८.३९-४०.४१-४२ (८) ४० २२. २३.२४. २५-२६.२७-२८.२९-३० त्र – त –मि – व भ– व – तो रि – पु णाम् । (३०).(३१).(३२).(३३).(३४).(३५).३६). (३७).(६८). (३९) (४०). अक्षराङ्का (बाणभट्टस्य) इति श्रीभट्टहलायुधविरचितायां पिङ्गलच्छन्दोवृत्तौ चतुर्थोऽध्यायः । अस्याभिप्रायः स्फुटं प्रकाश्यते-पुरोदर्शितायामार्यायां कति गुरवो लघवश्व वर्तन्ते? इति पृष्टे सति पूर्वं तावदार्यायां मात्रागणना विधेया । तन्मात्रासँख्यपिण्डीभू ताङ्काश्च कुत्रचन पत्रादौ संस्थाप्याः । पुनस्तस्या एव सर्वेषामक्षराणां गणनां विधाय तद क्षरसंख्यापिण्डीभूताङ्का मात्रासंख्यापिण्डीभूताङ्कानां संमुखे संस्थाप्याः । ततो मात्रासं ख्यापिण्डीभूताडेभ्योऽक्षरसंख्यापिण्डीभूताङ्कानपनयेत् । तत्र ये संख्याङ्का अवशिष्यन्ते तावत्संख्याकास्तस्यामार्यायां गुरवो भवन्ति । पुनरक्षरसंख्याकुत एतदवशिष्टगुरुसंख्या इनपनयेत् । तत्र यावन्तोऽा अवशिष्यन्ते, तावन्तो लघवो जायन्ते । अनयैव रील्या गणमात्राच्छन्दसां गुरुलघुज्ञानं भवति । तद्रीतिर्यथा १७ .': (२९) ४ ४० १७