पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ एवं तस्या एव विन्यासभेदेन संज्ञाद्वयमाह लः पूर्ववेज्योतिः । ४ । ५० ।। पूर्वश्चदर्धभागः सर्वलघुद्वात्रिंशछकारो (३२) भवति, उत्तरश्च सर्वगुरुः षोडश (१६) गकारस्तदा ‘ज्योतिः’ नाम शिखा भवति । तत्रोदाहरणम् १. २. १. य-दि सु-ख-म-नु-प-म-म-प-र-म-भि-ल-ष-सेि १७.१८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.३२. । -- । - ॥- । ऽ - ऽ - १. ४. ५. ६. ७ . प-रि-ह-र यु-व-ति-षु र-ति-म-ति-श-य-मि-ह । १. २. १. ४. ५. ६. ७. ८. २. ७ - S आ-त्म-ज्यो-ति-य-गा-भ्या -सा- ऽ - ऽ - ऽ- ऽ- ३. । - । - । - । ९. १०.. ११.. १२.. १३.. १४.. १५.. १६. हु-ा दुः-ख-छे-दं कु-र्याः ॥ गश्चेत्सैौम्या । ४ । ५१ ।। तस्या एव शिखायाः पूर्वार्धभागः सर्वगुरुः षोडश (१६) गकारश्चेद्भवति, उत्तरश्च द्वात्रिंश (३२) छकारो भवति, तदा ‘सौम्या' नाम शिखा भवति । तत्रोदाहरणम्-- ९. १०. ८. ९.१०.११.१२.१ ६.११४.१५.१ ६. ४ . S - ऽ ५. ऽ - ऽ ऽ - ऽ ६. ७ . !-- । - । - ! - । - । - । - ॥ 1 ८. सौ-म्यां दृ-टिं दे-हि खे-हा- ऽ = S १ १. १२.. १ ३.१४. १५.. १६ . हे-हे-ऽस्मा-कं मा-नं मु-क्त्वा । १. २. ६. ४. ५. '६ . ७. ८. ९. १०.. ११.१२.१ ३.११४.१५.१ ६ . ॥ - ॥ - । - !-- 1 - श-श-ध-र-मु-खि ! सु-ख-मु-प-न-य म-म ह्य-दि

  • ७.१०८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.३२.

- । - । - । - } - 1- - । - । - । । - । - ।- । - । - । - म-न-सेि-ज-रु-ज-म-प-ह-रं ल-घु-त-र-मि-ह ॥ धूलिकैकोनत्रिंशदेकत्रिंशदन्ते गु । ४ । ५२ ।। ‘अर्धग्रहणम् (पि० सू० ४४९) अनुवर्तते । यत्र प्रथमेऽधे एकोनत्रिंश (२९)- छकाराः भवन्ति, द्वितीये चार्ध एकत्रिंशत् (३१), तयोश्चान्ते द्वौ () लकारावुन्मूल्य । - 1 = ! - - 1 - । १. *अनङ्गश्क्रीडा’ इति नामान्तरमस्य ० ० । - । । - 1,