पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपि च । १. २. ४. ५. ६ २. ६. ४. . ६. १. २. ४. ५. ६. ८. ९.. ११.. १२.१४. १ ६. २. ४. ६. ७ प-र-म-र्म-नि-री-क्ष-णा-नु-र-तं ख-य-म-त्य-न्त-नि-गू-ढ-चि-त-वृ-तिम् । २. ४. ५, ८. ९.. ९. १ १. १२.१४.१ ६. १. २. ४. ६ . अ-न-व-स्थि-त-म-र्थ-लु-ब्ध-मा-रा-दौ-प-च्छ-न्द-स-कं ज-ही-हि मि-त्रम् ॥ उपछन्दःशब्दादरीहणादि(पा० सू० ४॥२॥८०)पाठाचातुरर्थिको वुञ्प्रत्ययः ॥ आपातलिका भ्गौ ग । ४ । ३४ ॥ रेफलकारगकाराणामपवादः । ‘द्विखरा अयुक्पादे युग्वसवोऽन्ते’(पि० सू० ४॥३२) इत्यनुवर्तते । पूर्वलक्षणयोरन्ते भकारो गकारौ-च भवतः, तद्वैतालीयम् ‘आपातलेिका’ नाम लभते । तत्रोदाहरणम् भगणः काव्यमाला । १. ५. ६. ४. ५. गु. गु. । १०. १२. १ ४. २. ६. ४. ऽ ६ ७ ८. ९.. १०.१२.१ ४. १. २. ३. ४. ६. ७ . ८. १०.११. १३.१४.१६.१८ पि--ल-के-शी क-पि-ला-क्षी वा-वा-टा वि-क-टो– रु-त-द-न्ती । भगणः गु. गु ८. १०.. ११.१.१४.१ ६. १८ भगणः शु. . यगणः ११.१२.१ ४. १६ आ-पा-त-लि-का पु-न-रे-षा नृ-प-ति-कु-ले-ऽपि न भा-मय-मु-पै-ति ॥ आपातलिका अस्थिरेत्यर्थः ।। शेषे परेण युङ् न साकम् । ४ । ३५ ।। अत्र वैतालीयाधिकारे येषां लकाराणां नियम. उत्क्तस्तव्यतिरिक्तो लकारवर्णः शेष तस्मिन्नियमः क्रियते-युग्लकारः परेण साकं न मिश्रीकर्तव्यः । द्वितीयस्तृतीयेन, च तुर्थः पञ्चमेन, युक्पादे षष्ठश्च सप्तमेन । एवं वदता शेषाणां मिश्रीभावोऽप्यनुज्ञातः । अत्रोदाहरणं पूर्वमेव ॥ षट् चामिश्रा युजि । ४ । ३६ ।। अत्र द्वितीयचतुर्थयोः पादयोः षट् लकारा अमिश्रा न कर्तव्याः । पृथग् न प्रयो क्तव्या इत्यर्थः । प्रथमतृतीययोश्च पादयोः खरुचेिः । तत्रोदाहरणं वैतालीये तावत्--- ७. ८. १०.११. १२.. १४.१ ६. ६. ८. ९.. ११.१२. १ ४. १. २. ६. ४. ६. ७ . ८. १०.११. १. १४.१६. स-म-र-शि-र-सि स-ह्य-ते द्वि-षां न-व-नि-शि-ता-यु-ध-वृ-ष्टि-र-प्र-तः ।