पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ काव्यमाला । गर्गायत्रैः’(पि०सू० ३४८) इत्युक्त चत्वार एव गायत्राः पादा लभ्यन्त । यथा 'उ ध्यायेन सह पञ्च शिष्या आगता’ इत्युक्त उपाध्यायपञ्चमाः प्रतीर्यन्ते । तथा जगती । ३ । ५१ ॥ एकेन जागेतेन पादेन चतुर्भिर्गायत्रैः पादैः पञ्चपाज्जगती ‘ज्योतिष्मती' नाम छः पुरस्ताज्ज्योतिः प्रथमेन । ३ । ५२ । प्रैथमेन त्रैष्टमेन पादेन, शेषैश्च गायत्रैः पादैः ‘पुरस्ताज्ज्योतिः’ नाम त्रिः भवति । यथा ‘कृधी नो अहंयो देव सवितः (१) स च स्तुषे मघोनाम् (२) । सहो न इन्द्रो वह्निभि (३) न्येषां चर्षणीनां (४) चक्र रश्मि न योयुवे'() (ऋग्वेदे-अ० ८ अ० ४ व० २७ मं० ४ पूर्वेणैव गतार्थत्वाद्विशेषसंज्ञाज्ञापनार्थमिदम् । ‘तथा जगती' इत्यनुवर्तनीयम् । ते ऐन जेंगतेन पादेन चतुर्भिश्च गायत्रैः पुरस्ताज्ज्योतिः’ नाम जगती भवति । यथा ‘नमोवाके प्रस्थिते अध्वरे नरा (१) विवक्षणस्य पीतये (२) । आयातमश्विना गत (३) मवस्युर्वामहं हुवे (४) धत्तं रखानि दाशुषे (५) ।’ (ऋग्वेदे-अ० ६ अ० ३ व० १७ मं० ५ मध्येज्योतिर्मध्यमेन ।३। ५३ ॥ १. वस्तुतस्त्वत्र एकेनेति ‘पथ्या पञ्चभिर्गायत्रैः’ (३॥४८) इत्यतो गायत्रपाद प्रस्तुतत्वात् प्रत्यासत्तश्च तस्यैव संबन्धः । तस्मात् गायत्रेणैकेन पादेनाधिकारात् त्रिभि टुभैः पादैश्चतुष्पात् त्रिष्टुप् ‘ज्योतिष्मती' नाम-इति व्याख्यानमेव युक्तम्, ‘ततो ज्यो र्यतोऽष्टकः ।' (ऋ० ग्रा० १६६६) इति शौनकीयमप्येवं सङ्गच्छते । २. एकेन गायत्रण पादेन त्रिभिर्जागतैश्चतुष्पाद्‘ज्योतिष्मती' नाम ’ इति व्याख् ३. ‘प्रथमेन गायत्रेण पादेन शेषैश्च त्रैष्टुभैस्त्रिभिः पुरस्ताज्ज्योतिः त्रिषुब्'।' यथा ‘मा छिंदो मृत्यो मा वधीः (१) । मा मे बलं विवृहो मा प्रमषीः (२) । प्रजां मा में रीरिष आयुरुग्र (३)। नृचक्षसं त्वा हविर्षा विधेम (४) ।’ (तै० आ० ३॥१५॥२ ४. द्वितीयचतुर्थपादयोव्यूहेनाक्षरपूर्तिः । ५. ‘गायत्रेण पादेन त्रिभिर्जागतैः' । यः ‘ताभिरायतं वृषणो (१) पं से हवं विश्वप्सुं विश्वार्यम् (२) । इषा मंहिंष्ठा पुरुभूतमा नर (३) याभिः क्रिविं वावृधुखाभिरा गतम् (४) । (ऋ० सं० ६॥२॥७॥२