पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१) (३) (६) २ | १५ १४ १ | ८ | १२ (९) ३ || १८

२१

काव्यमाला । || १३ १६ २४. | २० ोक्तसङ्कयापूर्तिः । आचा-‘प्रेष्मु प्रियाणाँ स्तुह्य साचातिविव । श्रुटिं रथानां यमम् ॥' (ऋ. सं. ६॥७॥१४॥५) इयमेकाक्षराधिक्याद् भुरि ॥ः ब्राह्मी–‘अः णस्त्वा परस्पायः । क्षत्रस्य तनुवः पाहि । विशस्त्वा धर्मेणा । वयममुकामाम सुवि ताय नव्यसे ॥' (य तै. आ. ४११॥७) इति ॥ एवमुष्णिगादीनामप्युदाहरणानि तत्र द्रष्टव्यानि । आधीणां तु तत्तत्प्रकरणे दर्शितान्येवेति दिक् । अत्रेदमवधेयम्-ऋषिभिस्तत्तच्छन्दोभिरुक्ता ये वैदिकमश्रा पिङ्गलाचार्यकृतगायः श्यादिलक्षणैव्यभिचरिता भवन्ति, ते वक्ष्यमाणनिचूत्-भुरिग्-विराट्-खराड्-रूपैः समा धेयाः । यथा-खरित्यस्यैकाक्षरत्वेऽपि दैवीविराड्पेण नुिष्टुप्छन्दस्त्व'विरुद्धम् । एवं च वेदेषु ये मश्राः सन्ति, तेषां कात्यायनादिभिः सर्वानुक्रमणिकाकारैर्मन्वादिभि यानि च्छन्दांसि विहितानि तेषामेव ‘स्थितेर्गतिश्चिन्तनीया' तिपादनार्थमेव भगवता पिङ्गलाचार्येणेदं छन्दःशास्त्रं प्रणीतम्, न तु तेषां बाधकम् तथा ह्येकाक्षरादिक्रमेण गायत्र्यादिच्छन्दसां शास्त्रविहितत्वं प्रदश्यते २७ | २४ प्राजापल्या विराट् भुरिक्, निवृत् याजुषी खराट् | २८ । उगी ८४८