पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षडिल्यनुवर्तते । द्विरिति क्रियाभ्यावृत्तिदर्शनात्करोतिरध्याहियते; द्वादशाक्षरेत्यन्या वृत्त्या क्रियते । तेन द्विः कृता द्विगुणिता षट्संख्या साम्रां गायत्री भवति । यत्र छविद्वेदे द्वादशाक्षरं छन्दः तत्साम्रां गायत्रीति संज्ञायते । अत्र षष्ठयां पङ्गौ प्रथमे कोटे लग्मज्ञाब्दं लिखित्वा द्वितीये द्वादश(१२)संख्याङ्क लिखेत् । ऋचां त्रिः । २ । ८ ।। शडिल्यनुवर्तते । अत्रापि पूर्ववन् क्रियाभिव्यानिः, तेन त्रिगुणा षट्संख्या ऋचां गायत्री भवति । यत्र ऋचिद्वेऽष्टादशाक्षरं छन्दः सा ऋचां गायत्री ज्ञेया । अत्र स पङ्गः प्रथमे कोष्ठ ऋक्शब्दं व्यवस्थाप्य द्वितीयेऽष्टादश(१८)संख्याङ्क लिखेत् । गायत्रीलयनुवर्तते । पान्नां पङ्कं गायत्री द्वों द्वौ संख्याङ्को गृहीत्वा वर्धितः भूयान् पूर्वद्वर्थेन यावदष्टमं कोष्ठं प्राप्तोति ! तत्र सान्नां पङ्कौ तृतीयादिषु क्रोटेषु क्रनेण वान्: त्रींस्त्रीनृचाम् । २ । १० ।। न्यत्रील्नुवर्तते । ऋचां गायत्री चींस्त्रींख्रिसंख्याङ्कान् गृहीत्वा पूर्ववद्वर्धन ! अत्रा प्चां प्ङ्कौ तृन्यादिषु कोष्टयु त्रि(३)संख्याङ्कक्रमेण वृद्धमई स्थापयेत् । चतुरश्चतुरः प्राजापत्यायाः ॥ २ ॥ ११ ॥ -जापल्दाङ्ग गायत्री चतुरश्चनुरः संख्याङ्कान् गृहीत्वा वर्धत । अत्रापि नृतीयादियु कोठेषु विन्चान्तः पूर्ववदेच ॥ एकैकं शेषे । २ । १२ ।। अनुक्तः शेषः । यत्र गायत्र्यां संख्यावृद्धिनक्ता सैकैकं संख्याङ्क गृहीत्वा वर्धत । देवी याजुषी च शेषशब्देनोच्यते । आसुर्या विशेषाभिधानान् । तेन दैवी तृतीयादिषु कोष्ठषु कनेणैकैकमक्षरं गृहीत्वा वर्धत । तथैव याजुषी । जह्यादासुरी । २ । १३ ।। एकैकस्लिवनुवर्तते । आसुरी गायत्री एकैकमक्षरं त्यजेन् ! उत्तरेषु कोष्ठषु बृद्धौ ग्राम्यां हासो विधीयते । तेऽङ्कः क्रमेण स्थाप्याः । तान्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुञ्जगत्यः । २ । १४ ।। नादीति छन्दांसि गायत्र्याः पुरस्तात् उष्णिगु-अनुष्टुव्-बृहती-पङ्गि-त्रिष्टव्-जगत्या ख्याने क्रमेण भवन्ति । ८. ‘सम्रां स्याद्वादशाक्षर ' ( अ० पु० ३१९२) २ ‘ऋ-दमष्टादशार्णा स्यात्-' (अ० पु० ३१९२)