पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाल । सा ते क त् । १ । ५ ।। सातेक इत्यनेनान्त्यलघोखिकस्य (ऽऽ।) ‘त’ इति संज्ञात्वेनोपादीयते ! तप्रदेशः “तजुमध्या त्वौ (पि० सू० ६॥२) इत्येवमादयः । क त् ज् । १ । ६ ।। कदास इत्यनेन नव्यगुरोत्रिकस्य (!ऽ:) 'ज' इति संज्ञा परिभाष्यते । जप्रदेशा ‘कुमारललिता ज्सः ग्’ (पि० सू० ६३) इत्येवमादयः । किं द भ् । १ । ७ ।। किंवद इत्यनेनादिगुरोखिकस्य (ऽ॥ ) ‘भ’ इति संज्ञः ज्ञाप्यते । भप्रदेशाः ‘चित्रपदा भौ गौ' (पि० सू० ६५) इत्येवमादयः । न हस न ! १ । ८ ।। नहस इत्यनेन सलघोखिकस्य (।) 'न' इति संज्ञेोपदिश्य । नप्रदेशः ‘दन्डको नौ रः’ (पि० सू• ७३१) इत्येवमाद्य । गृ इत्यनेनोपलक्षितस्य हखस्य (।) ‘ल’ इति संज्ञा परिभाष्यते । लशब्दश्य लघु वाचकः । तेन इरूखमक्षरं लघुसंज्ञे भवतीलेयचमर्थः प्रपद्यते । लप्रदेशाः ‘लः समुद्रानण (पि० सू० ४॥१२) इत्येवमादयः ॥ गृग्रहणमनुवर्तते । गृशब्दोपलक्षितस्य हृखाक्षरम्य पदान्ते वर्तमानस्य गुरुज्ञातिदि श्यते । ‘ग’ इति प्रथमाक्षरप्रतीकेन गुरुशब्दस्य ग्रहणम् ॥ गुर्गश्च गुरुरेकः स्यालस्त्वेको लघुरुच्यते । रेखाभ्यामृजुवक्राभ्यां ज्ञेयौ लघुगुरू क्रमात् । अनुखारी विसर्गी च दीर्घ युक्तपरस्तथा । वर्णो गुरुर्मतो हेप्रे पादान्ते चापि व लवुः ।।' इति छन्द:कौस्तुभं । यदा तीवप्रयत्नेन संयोगादेरगौरवम् न च्छन्दोभङ्गमप्याहुस्तदा दोषाय सूरय !’ इति छन्दः:प्रकाशे । अत्र वृत्तप्रत्ययकौमुद्यां विशेष

  • अथ विभाषितगश्चरणान्तिमः ह' ग्र' परो ‘ग्र' परेऽपि च केचन ।.

प्रथम एव यदि व्यवलोकितो गुरुरौ बहुशो हि विभाषितः . अथ पदादियुतः क्रमन्मको यदि पुरो लघुताकर ऊनग् कचेिदेति प्रवदन्ति हेि-कोविदा गतमदा मलिदाः प्रमुदः सदा !