पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ चरकसंहिता। [सूत्रस्थानम् - यः। ता शरीरं प्रत्यपथ्यत्वं स्यात्, अतः, यन्मानं मनोऽनुकूलत्वं प्पदशमाः पुष्पासवा भवन्ति । इक्षुकाण्डेक्षुइक्षुवा- मानसविकाराकर्तृत्वात् तव्यपदेश्यमेव । किंवा तावन्मात्र- लिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति । पटो- मनोऽननुकूलत्वं मानसविकाराकर्तृलादव्यपदेश्यमेव । तदेत- लताडकपचासवी द्वौ भवतः । तिल्बकलोधेलवा- दपथ्यत्वं क्रिमाहाराचाराणां नियतमस्ति नेत्याह-तश्चेत्यादि । लुकक्रमुकचतुर्थास्त्वगासवा भवन्ति । शर्करासव नियतं निश्चितमिदमप्रियमेव सर्वदेदमपथ्यमेव सर्वदेत्येवंरूपं | एक एचेति । एवमेपासासवानां चतुरशीतिः किंचिन्नास्तीत्यर्थः। कुतो नास्तीत्याह-~-मात्रेयादि । गुणान्त- । परस्परेणाऽसंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा । इ- रशब्दो मात्रादिभिः संवध्यते । तत्तदिति मात्रादिगुणान्तरम्। त्येपामासमानामासुतत्वादासवसंज्ञा । द्रव्यसंयोग- ते ते इति हिताहिताहाराचाराः । तथा तथेति हितोक्ता अपि विभागस्त्वेपा बहुविश्वकल्पः, संस्कारश्च । यथास्वं हिता अहिताश्च । तथाऽहितोक्ताश्चाऽहिता हिताश्च । एवं संयोगसंस्कारसंस्कृताश्चासाः स्वकर्म कुर्वन्ति । प्रियमपि मधुरादि अप्रियम्, तिक्ताद्यप्रियमपि प्रियम् । अ- संयोगसंस्कारदेशकालस्थापनमात्रादयश्च भावा- त्रोदारणम्, यथ पथ्यं तावद्धृतम्, तदतिमात्रमपथ्यं स्यात् , स्तेपां तेपामासवानां ते ते भावाः समुपदिश्यन्ते काले च वसन्तेऽपथ्यम्, संस्कारेण च विरुद्धद्रव्यसंस्कृतमप- तत्तत्कार्यमभिसमीक्ष्येति ॥४८॥ थ्यम्, भूमौ चानूपायामपथ्यम्, एवं देहेऽतिस्थूले, एवं दोपे भवति चान। कफेऽपथ्यम् । अपथ्यमपि विपं मात्रादिना हितं स्यात्, मन शरीराग्निवलप्रदानामखनशोकारुचिनाशना- यथा “उदरे विषस्य तिलं दद्या"दित्यादि । एवमन्यदप्यूह्यम् । नाम्। यस्मादेवमेकान्तमपथ्यलमनिश्चितम्, प्रायोवादपथ्यता तु संहर्पणानां प्रवरासवानामशीतिरुक्ता चतुरुत्त- निश्चिता। तस्मात्स्वभावो निर्दिष्ट इति, पथ्यानां रक्तशाल्या- रैपा॥४९॥ दीनाभपथ्यानां च यवकादीनामित्यर्थः, खभावः प्रहात्या प- थ्यताऽपथ्यता च तथा मात्रादिराश्रय इति निर्दिष्ट इति सं- शरीररोगप्रकृती मतानि तत्त्वेन चाहारविनिश्चयो वन्धः । मात्रादिर्मानाकालक्रियादिः । आश्रय इति पथ्य- खापथ्यखयोः । मात्रादीन्याश्रित्य भावानां पथ्यापथ्यत्वं च उवाच यजःपुरुपादिकऽस्मिन्मुनिस्तथाप्याणि व- रासवांश्च ।। ५०॥ पारमार्थिकं भवतीत्यर्थः । उभयमिति खभावो मात्रादिश्च इदानी अय्याधिकारादासवेष्वनन्तेषु य आसवा अय्यास्त उच्यन्ते । धान्यादीन्येकत्वेन पठित्वा पृथक् शर्करां पठन्ति, तमुवाच भगवानात्रेयः धान्यफलमूलसार- | धान्यादीनामवान्तरजातिमलात्, शर्करायास्त्ववान्तरजाति- पुष्पकाण्डपनत्वचो भवन्त्यासवयोनयः अग्निवे | नास्ति । तासु शर्करा नवम्यासवकारणतया भ्रूयते । मधुश- श, संग्रहेणाप्टौ, शर्करा नवमी । तावेव द्रव्य- | करा तु मध्वन्तरनिविष्टैव । मधु तु नासवयोनितया पृथक्पठि- संयोगकरणतोऽपरिसंख्येयालु यथापथ्यतमासव- तम् , येन तत्कृतस्यासवस्य धान्यसंवन्धत्वात् धान्यासवे- रशीति निवोध । तद्यथा सुरासौवीरतुपोदक- | नैव ग्रहणम् । एवं गौडासवादिग्यपि योद्धव्यम् । द्रव्यं च मैरेयमेदकधान्याम्वुपष्टा धान्यासवा भवन्ति । मृ । संयोगश्च करणं च द्रव्यसंयोगकरणम्, ततोऽपरिसंख्येयाः. द्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूपा- स्युः । सौवीरं निस्तुपयवकृतं, मैरेयं सुरासवकृता सुरा, मे- भयामलकमृगलिण्डिकाजाम्बवकपित्थकुव लबद- दकः श्वेतसुरा जगलालाख्याख्या,धान्याम्बु कालिकम् । तृण- रकर्कन्धुपीलुपियालपनसन्यग्रोधाश्वत्थप्पक्षक पीत- शून्यं केतकी । मृगलिण्डिका विभीतकम् । कुवलमिति स्थूल- नोडम्बराजमोदशृङ्गाटकशसिनीति फलासवाः षड्- बदरी । कर्कन्धुः शृगालबदरी । कदरः श्वेत्तखदिरः । अश्व- विंशतिः । विदारिगल्धाश्वगन्धाकृष्णगन्धाश- कर्णः शालभेदः। अरिमेदो विट्खदिरः । किणिही अपामार्गः । तावरीश्यामात्रिवृहन्तीद्रवन्तीविल्वोरुवूकचित्रक- शुक्तिर्वदरी, पद्मं सरक्तमष्टदलपद्मम् । नलिनं श्वेतमष्टदलप- मूलैरेकादश मूलासवाः । शालप्रियकाश्वकर्णचन्द- छम् । पुण्डरीकं श्वेतशतपत्रपद्मम् । शतपनं वरुणम् । इक्षु- नस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेतिन्दु- शब्दप्राप्तस्यापि पुण्डूकस्य पुनरभिधानमासवं प्रति तस्य प्रा- ककिणिहीसमीशुक्तिशिशपाशिरीपचक्षुलधन्वनम- धुकैः सारासवा विंशतिः । पद्मोत्पलनलिनकुमुद १ द्रव्यसंयोगविभागस्तु द्रध्याणामावापोहापप्रपंच इतीति सौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपु- शिः । २ योनिसंस्कारसंस्कृताश्चासवा वा इति पाठः । ३ भक्ता- निकृता . सुरा जगलेति ख्याता शिः। ४ शरीररोगप्रकृती १ करणतः संस्कारत इति शिः । २ पथ्यतमानामासवानां मतानीति शरीररोगयोः कारण ये मुनीनां मतभेदास्तानित्यर्थ शति , चतुरशीतिमिति वा पाठः शिः। ५ यज्जपुरुषाधिकारेऽस्मिन्निति का पाठः। ॥४४-४७॥