पृष्ठम्:चम्पूभारतम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
सप्तम स्तबक ।


पराञ्चि कर्तु वनान्यनीशा
 पश्चाद्विमर्देन नभस्यमयं ।
निरीक्ष्य नग्नान्नृपतीन्हिर्ता
 निमीलाज्ञ नयन निनिन्दु ॥ ५६ ॥

इति परिभवलक्ष्म्या सभृता भोगमुद्रा
 तनुभिरभिदधाना स्थास्नुभिर्नग्नभावे ।
ध्वजपटशकलाग्रै क्कृप्तकौपीनकृत्या
 सुबलदुहितृपुत्रा स्वा पुरी प्रत्यगच्छन् ॥ ५७ ॥


यात्रेति सभावितवान् । अत्रोभयो घोषवाटयात्रात्वेऽपि अत्र कुशलतररूपानर्योत्पत्तिवर्णनाद्विषयप्रभेद । एव तत्र बन्धस्य दोषस्यापि गुणत्वेन वर्णनाल्लेशाळकारश्च । द्वयोरेकवाचकानुप्रवेशसकर पुष्पिताग्रा ॥ ५५ ॥

 पराञ्चीति । अमय अप्सरस नग्नान् विवस्त्रान् नृपतीन् दुर्योधनादीन् निरीक्ष्य ह्रिया लज्जया आर्ता खिन्ना सत्य अतएव वदनानि मुखानि पराञ्चि पराडभुखानि कर्तु पश्चात् पृष्ठभागे नभसि आकाशे विमर्देन बहुसधसबाधेन हेतुना अनीशा अशक्ता सत्य निमीलन निमेष न जानातीति निमीलनाज्ञम् । निमेषशून्यमित्यर्थ । नयन नेत्रेन्द्रिय स्खीय निनिन्दु निन्दन्ति स्म । अत्र नग्ननृपावलोकनस्य लज्जा प्रति तस्याश्च वदनपराङ्भुख्योद्यम प्रति च हेतुत्वात्पदार्थहेतुक काव्यलिङ्गद्वयमङगाङ्गिभावेन सकीणम् । एव पाश्चात्यभागसमर्दस्य वदनपाराङ्मुख्यकरणाशक्तिं प्रति तस्याश्च नेत्रनिमीलनोद्यम प्रति तन्मीलनराहित्यस्य नेत्रनिन्दन प्रति च हेतुत्वादुतविधमेव काव्यलिङ्गत्रयमङ्गाङ्गिभावेन सकीर्णम् । अत्र च प्राथमिक विमर्देन पारापुष्यकरणाशक्त्यसबन्धेऽपि सबन्धोक्तिरूपयातिशयोक्तया सहैकवाचकानुप्रवेशेन सकीर्णम् । त्रयाणामपि सकराणा पुनरङ्गाङ्गिभावेन सकर इति सुधीभिरनुसधेयम् ॥ ५६

 इतीति । इत्युक्तप्रकारम् । नन्नभावे वस्त्रराहित्ये स्थास्त्रुभि तिष्ठन्तीभि । वस्त्रंशन्याभिरित्यर्थ । तनुभि शरीरै परिभवलक्ष्म्या अर्जुनकृतावमानसमृध्द्या स्त्रीलिङ्गेन स्त्रिया च सभृता सपादिता भोगमुद्रा सभोगावस्था अनुभूतिं च अभिदवाना ज्ञापयन्त सुबलदुहितु गान्धार्या पुत्रा दुर्योधनादय ध्वजपटाना शकलाग्रै ल्कृप्त निर्मित कौपीनकृत्य यैस्तथोक्ता सन्त । स्वा स्वीया पुरीं हस्तिननगर प्रत्यगच्छन् प्रत्यागता । अत्र दिगम्बरदस्य अर्जुनकृतावमानानुमापकत्वात् अनुमानालकार ! मालिनीवृत्तम् ॥ ५७ ॥