पृष्ठम्:चम्पूभारतम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
तृतीय स्तबक ।


 प्रयाणनम्रे तदनु स्वमौलौ पार्थस्य जञे नियमाभिषेक |
 प्रागेव तीर्थेपगमात्पवित्रैर्बाष्पैर्नरेन्द्रस्य वियोगभीरो ॥ २१ ॥
 स धीरघीरत्युच्छ्रितेन कृच्छ्रेण रा[१] ञा कृताभ्यनुञो वल्कल घन [२]घनाघलड्बनाय परीधाय मलयानिल इव मनुष्यधर्मणा राजन्वतीं काष्ठा प्रतिष्ठमानस्तप प्रसादितस्य भगवतो भवानीवल्लभस्य साक्षात्कुपामिव भगीरथरथ[३]
पथानुसारिणीं तरगिणीमुपगमस्य तत्र पवित्रासु वीचिषु सायतननियमाय ऋचोऽघमर्षणीर्जपन्मज्जनमकार्षीत् |


क्ता जीवा मौर्वी येस्तथोत्कान् त्यक्तप्राणधारणाक्ष्च विरचग्य कृत्वा | 'जीवा जीव न्तिका भूमिमौर्वी जीवितपृत्तीषु' इत्यमर | नितान्तोSत्यन्तो वेग चोरप्रकालना त्वरा तैक्ष्ण्य च यस्यास्ता द्विजन्मनो व्राह्मणस्य गवा परम्परा पङ्क्तिमिव शुच दु ख उभयमपि निवर्तयामास प्रत्यावतितवान् नारितवाक्ष्च | अत्र वाणाना चोराणा च श्लेषभित्तिकाभेदाघ्यवसिताविमुक्तजीवत्वेन गोपरम्पराया शुचश्च निवर्तनेन चौपम्यस्य गम्यत्वात्तुल्ययो गताद्वयस्याड्गाड्गिभावेन सकर| वशस्थम् ॥ २० ॥

 प्रयाणेति | तदनु ब्राह्मणगोनिवर्तनानन्तर प्रयाणार्थे तीर्थयात्राम्यनुञानानाथै नम्रे नृते | इति तादर्थ्ये षष्ठीसमास | पार्थस्य स्वमौलौ आत्मन शिरसि वियो गाद्भीरोस्त्रस्तस्य | तद्विरहमसहमानस्येति यावत् | नरेन्द्रस्य धर्मराजस्य पवित्रै र्निर्दोषैर्बाष्पैर्नियमाभिषेको व्रतस्त्रानम् | अत्रापि पूर्ववत्समास तीर्थाना गङगा दीनामुपगमात्प्राप्ते प्राक्पूर्वमेव जञे जात इवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्र्म्या | असबनधे सबन्ग्घरूपातिसशयोक्तिसकीर्णा च | उपजाति ॥ २१ ॥

 स इति | धीरा सुखे दु खे वा अविकृता धीर्मनो यस्य तथोक्त | अतएव सोSर्जुन | राज्ञा धर्मराजेनात्युच्छ्रितेन कृच्छ्रेण महता दु खेन घनाघस्य मियुनोपवेशदर्शनजनितस्य पापस्य लङ्घनाय निवृत्तये कृताभ्यनुज्ञा तीर्थयात्रानुमतिग्रस्य तथोक्त सन् | 'राज्ञो गृहीताभ्यनुज्ञ' इति पाठे राज्नो धर्मात्मनो गृहीताभ्यनुज्ञा येन तथोक्त सनित्स्यर्थ | घन सान्द्र वल्कल परिघाय धृत्वा मनुष्यघर्मणा कुबेरेण राजन्वतीं सुराजवतीं काष्ठामुत्तरदिश प्रति मलयानिल इक्प्रतिष्ठमानो गच्छन् | तपसा प्रसादितस्यानुप्रह प्रापितस्य भगवतो भवानीवल्लमस्य साम्बशिवस्य साक्षान्मूर्ता कृपा दयामि स्थिता भगीरथस्य राजर्षे रथपथ रथमार्गमनुसरतीत्यनुसारिणी तरगिणी गङग नदीमुपगम्य प्राप्य सायतनाय सायकालोचितायनियमाय | तत्र गङगाया पवित्रासु वीचिष्वघमर्षणी पापभज्जनी ऋच | 'समुद्रज्येष्ठा सलिलस्य मध्यात्' इत्यादीर्जपन्पठन्सन भज्जनमवगाहमकार्षीत्कृतवान् |करोते र्क्तरि लुड् | उपमोत्प्रेक्षयो ससृष्टी ॥


  1. राज्ञो गृहीताभ्यनुझो' इति पाठ
  2. 'कल्कल-लघनाय' इति पाठ
  3. रथानुसारणीस्- इति पाठ