पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ गोलाध्यायं- म० टी०-विख्याती वर्षपर्वतः । मानसोत्तरसंज्ञों वै मध्यतो वलयाकृतिः । योजनानां सहे. स्राणि ऊर्वे पञ्चाशदुच्छूितः । तवतैव च विस्तीर्णः सर्वतः परिमण्डलमित्युक्तेः पञ्चाशत्सहस्रविस्तृतोच्छूित इत्याहुः । जम्बुद्वीपकेन्द्रसमसूत्रेण भूमेरेकोनचत्वारिंशल्लक्ष- योजनपरि थुक । तद्वस्ते ग्रहताराण युगाक्षकोटिनिबद्धवायुपाशद्वयम् । तत्र सूर्यरथचकं मानसोत्तरपर्वतमध्यसमसूत्रेणाऽऽकाशे भूमितो लक्षयोजनान्तरे वायुबद्ध भूमौ भ्रमति विषुवदिने । उत्तरगोले तदूर्ध्वम् । दक्षिणगोले तदधः सूर्यरथचक्र धिष्ठितं राशिदूनं नक्षत्रचकानुमितं वलयाकारं तिरश्चीनम । एवं चन्द्रम भूमिती द्विलक्षयोजनान्तरे--अर्कगभस्तिभ्य उपरिष्टादुपलभ्यमान आपूर्यमाणाभिश्च कलाभिरम राणां . क्षीयमाणाभिश्च कलाभिः पितृणामहात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः षोडशकलः -परिभ्रमति । तदूर्वमध उत्तरदृक्षिणयोः पञ्चलक्षयोजनान्तरे नक्षत्राणि मेसें प्रदक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताऽष्टाविंशतिः । सप्तलक्षयोज नान्तरे शुक्रः पुरतः पश्चात्सहैव चार्कस्य मैध्यमान्द्यसाम्याभिर्गतिभिरवच्चरति । बुधस्तु नवलक्षान्तरे । भौम एकादशलक्षान्तरे । गुरुत्रयोदशलक्षन्तरे । शनिः पञ्चदशलक्षान्तरे । उत्तरस्मात्सप्तर्षयः षडविंशतिलक्षान्तरे । नव कोटय एकपञ्च- दक्षाणि च योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति । तत्र पूर्वादिचतु- विंछ क्रमेण देवधानीनिम्लोवनीविभघी [ अलका ]पुर्य इन्द्रयमवरुणकुबेराणां तवुः परि सूर्योऽत्र मध्याह्नम् । तद्देशात्सव्येन मानसपर्वतचतुशृशन्तर उद्यः । अपस- वयेनास्तः । तदेशाभिमुखदेशेऽर्धरात्रम् । तथा च मानसेतरपर्वतप्रदेशेषु येशूदया- दिकं तेभ्यो दक्षिणोत्तरसूत्रस्थितीपादिदेशेष्वपि तस् । एतेनैव सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थित इत्युक्ते संगच्छते । पूर्वादिदिशां सर्वदेश एकस्थननियमा- भवात् । एतेन मेरुः संत्र्यदिशliत वाक्यार्थानुपपया भूमेगलकारस्वमभ्यु- पेयमिति परास्तम् । प्रत्युत पूर्वापरस्थानस्यैकत्वाभावेन मेरोनिंयमाच्चाधःप्रवेशे मेरोर्दक्षिणत्वापत्तेः । मेरुस्थानां दिवसमध्यं गत एव सदाऽऽदित्यस्तपति सव्वेन चलं दक्षिणेन करोति । स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मन्दशीघ्रसमाना भिर्गतिभिरारोहणावरोहणसमाघस्थानेषु यथासमवनमभिपद्यमानो मकरादिाशिध्धहोरात्राणि दीर्घद्रबसमानानि विधत्ते । उत्तरदक्षिणायनयोः क्रमेणाहोरात्राणि वर्धन्त इति । अथ प्रकृते यदि-- एवं पुराणमतमङ्गीकृत्यास्मदभिमतं गोलाकारत्वं न।ऽऽव्रियते सर्हत्यर्थः । तरणिः सूर्यः । नरैर्भूgeरयैरस्मदादिभिरमरैर्मेरुपृष्ठस्थैः । इव । किम् कथम् । न ईक्ष्यते । दृश्यते । तथा च यथा मेरुस्थानां सद सूर्यदर्शनं तथाऽस्म