पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्भीता १२५०) (१५१ श्रीमद्भगवद्भीता ५ अध्याय [५ अध्याय फलैक्यादेयं यः योगेति। योगयुक्तो ज्ञानी त्रिविधः—विशुद्धात्मा विजित्बुद्धि एष तद्द्वयं निवृत्तिप्रवृतिरूप तया भिन्नरूपमपि कः, बिजित मा बिशुद्धचित्तो द्वितीयःजितेन्द्रियग्तृतीय इति पश्यति वेति, स पश्यति स चक्षुष्मान् पण्डित इयर्थः पूत्वपूर्यप साधनतारतम्यदुः एताश गृहथे पेः। तु सर्वे संन्यामस्तु महाबाहो दुःखमाप्तुमयोगतः। ऽपि जीव अनुरज्यन्तीत्याह -व्येषामपि भूतनामात्मभूतः योगयुक्तो मुनित्र' ह्म न चिरेणाधिगच्छति ॥६॥ प्रेमास्पदीभूत । आत्मा देईं यस्य सः । ग८७-ईदृशो मुमुक्षुः सर्वेषां प्रेयानित्याह-योगेति-योगे सर०म० --सम्यकृचित्तशुद्धिमनिह्रयतो किन्तु ज्ञानिनः | निष्कामे कर्मणि युक्तो निरतः विशुद्धात्मा निम्मेल सन्यामो दुःखदः कर्मयोगस्तु सुख द एवेति पूर्वव्यञ्जिनमर्थं अतएय स्पष्टमेवाह सन्न्यासविति चित्रावैगुण्ये सतीति शेषः बुद्धि, अतएव विजितात्मा वशीकृतमन अतएव जितेन्द्रियः -। कर्मयोगाभावाश्चित्र--वैगुण्यप्रशामककर्मयोगस्य शब्दादि-विषयरागशन्थः, अतएव सर्वेषां भूतानां जीवाना अयोगतः ममभूतः प्रेमस्पतां गत असदेहो यस्य सः । न चात्र सन्यासिभ्यभागात् तत्र नाधकाराद्यथः। सभ्य सा दुःखमव प्रमादिनो पार्थसारथिना समैक्यमभिमतम ,-न त्वेवाहम” इत्या प्राप्त “ भयति । तदुक्त' वार्किकृद्भिः--"बहिश्चराः। दिना सर्वात्मनां मिथो भेदस्य तेनाभिधानात , तद्वादिनापि पिशुनाः । सम्स्यामिनऽपि दृश्यन्ते दैवसंदूषिता- कलहस्रक शय। , अ ।” इतितिरपि--"यदि न समुद्धरन्ति यतय हृदि बिज्ञज्ञाभेदस्य वक्त मशत्रयवाच। एयग्भूतः कुर्वन्नपि विषक्ता कामजटा:” इति, भगबताप -‘यस्त्रसंयत षड्बम :’ ( भा । ११ मानुसन्धनानामन्यतमभिमानेन न लिप्यते अचिरेणामा नमधिगचछति । अतः कर्मयोगः श्रेयान ॥|७|| १८।४०) इत्याद्य तम्। तस्माद्योगयुक्तः निष्काम कर्मबान मुनिर्मोन सन ब्रह्म शत्र प्राप्नोति । नैव किंचित्करोमीति युक्तो मन्येत तवविति । ग८७--इन यागस्य दुष्करत् सुकरकम्मयागः अ या पश्यऽशृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ।।८।। नित्याः -मन्यामन्वित । न्द्रियव्यापारविनि भन्यासः सञ्च वृत्तिरूपः ज्ञानयोग अथगतः कर्मयोगं बिना दुःखं प्राप्त प्रलपन्विसृजन्गृहन्मिषन्निमिषनपि । भवति-दुष्करत्वात् प्रमादाश्च दुःखहेतुरेव स्यादित्यर्थः । योग इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ।8।। युकनिष्कामकर्म तु सन्नचिरेण शीघ्रमेव मुनिरात्ममननशीलः साग०व०--येन कर्मण। लेपतं प्रकारं शिक्षयति--नैवेति । अधिगच्छति ॥३॥ युः कर्मयोगी दर्शनदीनि कुर्वन्नपीन्द्रियार्थेषु वरन्त इति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । धारयन् बुद्धया निश्चिन्वन् निरभिमानः किञ्चिदप्यहं नैव करो सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥ मीति मन्येत ।।८-३॥ साराश्च कृतेनापि कर्मण ज्ञानिनस्तस्य न लेप इत्याह गीभू-शुद्धस्यामनोऽधिष्ठानादिपलापेक्षत-नयी वं