पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्भीता [ १ अध्याय (१८ (१६ श्रीमद्भगवद्भीता [१ अध्याय हेन हृद्रविडहो दर्शितः । न चेति – अवस्थातु' स्थिरो भवितुम । मन भ्रमतीव चेति व्ययमृच्छयाहदयः । निमित्चन फलान्यत्र युद्ध विपरीतानि पश्यामि । विजथिन में राज्यप्राप्तिरनन्दो न भविष्यति, किन्तु तद्विपरीतोऽनुताप एव भवति । निमित्शब्दः फलवावी, कश्में निमियात्र वमसि' इत्यादी तथा प्रतीतेः ३० न च श्रेयोऽनुपश्यामि हर्षा जनमाहवे । न काक विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥ मारा०व०-श्रयो न पश्यामीति"द्वाविमौ पुरुषे लोके सूर्य मण्डलभेदिनों । पनि प्रयोगयुतश्च रणे चाभिमुखे हुत ।। इत्यादिना हतभ्यैव यविधानात इतुतु न किमपि सुकृतम । ननु दृष्ट फलं यशराय यतेत युद्धस्यस्थत आह--न कक्ष कृतवानित्याह--तान समीक्ष्येति कौन्तेय इति स्वीयपितृष्वसृपुत्र । यक्तया तद्वस्माँ मोहशोकौ तदा तस्य यध्येते । कृपया कथा अतः परयेति तद्विशे स्वभावसिद्धस्य कृपेति द्योत्यते यूएम , अपरयेति वा छेदस्य स्वसैन्ये पूर्वमपि कृस्ति, पर र्थः । विषीदन्ननुतापः मन्य वपाप समूद्रस्य तिविषादयोरेककाल्याशुक्तिकाले विषादकारण्यम थम्पसन .ण्ठनादीनि ।।२७।। व्यज्यते अजु न उवाच दृष्टं में स्वजनं कृष्ण युयुत्सून् समुपस्थितान् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥२८ वेपथुश्च शरीर मे रोमहर्षश्च जायते । गाण्डीवं स्रसते हस्ताक्चैव परिदह्यते ।।२६।। न च शक्रयवस्तु भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥३० सरा-ब०-॥ २८ ॥ -हर्षी यत्र स्थितस्येत्यध्याहयेम विपरीतानि निमित्तानि, धननिमितोऽयमत्र मे वाम इतिचन्निमित्तशब्दोऽयं प्रयोजन वची। ततश्व युद्ध विजयिन मम राज्यलाभात् सुखं न भविष्यति, किन्तु तद्विपरीतमनु तापदु स्वमेव भवत्यर्थः ।। ३० ।। गभू--कौन्तेयः शोकव्याकुलं यदाह तदनुवदति-दृष्टममिनि। स्त्र द्वनं स्वयधुबर र्ग जानवकवचनसगात्रवन्ध ज्ञातय-ध- मम करने स्व-म्यजनाः समाः' इत्यमरः । इg|बस्थितस्य गात्राणि शीर्यन्तेशमदिहेतुका चरणदीनि सीदन्ति , परिशुष्यतीति । छपादतिशथियमस्य शेपस्य व्यज्यते ।२८।। वेपथुः कम्पः, रोमहर्षः पुलकःगाण्डीय भ्रशेनाधेयं त्वद ग८० --एव तत् ज्ञानप्रतिकूलं शाय सुवस्य तत्प्रतियां बि च परीतबुद्धिमाहन चेति अहवे धनं हत्वा भयं नैव पश्यामीति "दिस पुरुषौ लोके सूर्यमण्डलभेदिनौ। परित्राढ्याय २ णे चाभिमुखो हतः इत्यादन हतस्य म यमरणत हन्तुम न किञ्चिङ यः अस्य जनमिति या छेद-अश्वजनयधेऽपि भय सोऽभावात् स्वजनयथ पुनः कुतस्तरां तदित्यर्थः । ननु यशराज्य लाभो दृष्ट फलमस्तीति चेत्राह न काङ्क्ष इति । राज्यादि पृहाविरहादुपाये विजये मम प्रवृचिर्न युत, रन्धन यथा भोज- नेपछाविरहगणः, तस्मादरण्यनियसनमेवास्मकं ,जय नवं भवति ॥३१॥ किं नो राज्येन गोविन्द किं भोगैशवितेन वा । येषामर्थे काङ्कितं नो राज्यं भोगाः सुखानि च ॥३२