पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविकृतिः । १५ यद्वा प्रचोदयादित्यत्र प्रार्थनायां लिङ् यच्छब्देन पादद्वयनिर्णीतं ब्रह्म निर्दिश्यते योऽयं निष्कलः परमेश्वरो नो धियो ब्रौक्यपतिपादिका धीवृत्तीः प्रेरयखिति प्रार्थना । न देवा यष्टिमादाय रक्षन्ति पशुपा- लवत् । यं हि रक्षितुमिच्छन्ति धिया संचादयन्ति तमित्यभियुक्तो- क्याऽभीष्टफलसाधनसमर्थविषदबुद्धिदानफलकवं समर्थित देवप्रसादस्व- ति ॥ चतुर्दशभुवनपर्यायं भूगदिव्याहृतित्रयं प्रणवण समन्वेति तेनों- कारवाच्यब्रह्मात्मका भूरादयो लोका इत्येषार्थः सर्वं खल्विदं ब्रह्म ति महावाक्यार्थेन संगच्छते ॥ इत्थमेव च श्रीशिवोपाध्यायकृते गा. यत्रीनिर्णये प्रोक्तम् । तद्यथा ओंभूर्भुवः स्वरिति लोकत्रयमस्तीत्यन्वयः यदियं प्रसिद्धालोकत्रयकल्पना । तदोंकारःपरमेश्वरएवभवतीत्यर्थइति । अनया रीत्या ब्रह्मणि सर्व दृश्यवर्ग जगद्विलाप्य तत्सवितुरित्यादिम- वार्थचिन्तनेन स्वात्मानमपि तद्रूपेणैव भावयति साधक इत्यतोप्य-