पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
[ सर्गः ८
कुमारसंभवे

 पद्मनाभवलयाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुपो नवाः ।
 मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मपट्रपदः ॥ २३ ॥

 पद्मनाभेति ॥ पार्वतीवदनपद्मे षट्पदः, प्रियामुखरसास्वादलोल इत्यर्थः । स हरः । पद्मं नाभिर्यस्य स पद्मनाभो विष्णुः । 'अच्प्रत्यन्ववपूर्वासामलोन्नः' (पा. ५।४।७५) इत्यत्राजिति योगविभागात्समासान्तः । तस्य वलयैरङ्किता अश्मानो येषां तेषु, अमृतमथनसमय इति भावः । तथा नवाः प्रत्यग्रा अमृतविप्रुषः सुधाबिन्दून्प्राप्तवत्सु मन्दरस्य मन्थाचलस्य कटकेषु नितम्बेषु चावसत् । एतेन मन्दरम्यानेकाद्भुताधारत्वान्मनोविनोदकत्वमुक्तम् ॥ २३ ॥

 रावणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनः।
 एकपिङ्गलगिरौ जगद्गुरुर्निविवेश विशदाः शशिप्रभाः॥ २४ ॥

 रावणेति ॥ जगद्गुरुः । विश्रवमोऽपत्यं रावणो दशकण्ठः । 'तस्यापत्यम्' ( पा. ४११६९२ ) इत्यण्प्रत्ययः । वृत्तिविषये विश्रवमशब्दस्य रावणादेशः । रावणस्य ध्वनितात्कैलासोत्पाटनसमयश्वेडिताभ्दीतया तया पार्वत्या कण्ठसक्ताभ्यां मृदुबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वादेकपिङ्गलः कुबेरस्तस्य गिरौ कैलासे विशदा निर्मलाः शशिप्रभाश्चन्द्रिका निर्विवेश बुभुजे । 'निर्वेशो भृतिभोगयोः' इत्यमरः ॥ २४ ॥

 तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः प्रियाक्लभम् ।
 आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। २५ ॥

 तस्येति ॥ जानु कदाचिध्दतचन्दनलतः कम्पितपटीरशाखः । 'समे शाखालते' इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । 'लवङ्गं देवकुसुमम्' इत्यमरः । विशेषणाभ्यां शैल्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्राटुप्रयोगः, प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रनिः सुरतं यस्य तथोक्तस्य, तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाकुमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वदक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतकुमो हृत

इत्यर्थः ॥२५॥