पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १८-२१]
३५५
तारक-कुमारयोः शस्त्रास्त्रयुद्धवर्णनम्

  कर्णान्तमेत्य दितिजेन विकृष्यमाणं
   कोदण्डमेतदभितः सुषुवे शरौघान् ।
  व्योमाङ्गणे लिपिकरान्किरणप्ररोहैः
   सान्द्रैरशेषककुभां पलितंकरिष्णून् ॥ २० ॥

 कर्णान्तमिति ॥ दितिजेन तारकेण कर्णान्नं श्रवणप्रान्तमेत्य प्रापय्य । अन्तर्भाविणिजर्थः । आकर्णान्तमित्यर्थः । विकृप्यमाणं विस्तार्यमाणमेतत्कोदण्डं धनुः सान्द्रैः सघनैः किरणप्ररोहैर्मयूखाङ्कुरैः कृत्वा व्योमाङ्गण आकाशचत्वरे लिराल्लेपनकर्तृन् । तथा अशेषककुभां समस्तदिशां संबन्धि पलितंकरिप्णृ- ञ्जराजनितशौक्लयं कर्तुं शीलं येषाम् । 'अलंकृञ्-' (पा. ३।२।१३६) इत्यादि- नेष्णुच् । एवंभूताञ्न्शरौघान्बाणसंघानमितः सर्वतः सुपु्त्रे प्रासूत, कुमारोद्देशेन तारकनिःक्षिप्तविशिखसमूहैर्व्योम दिशाश्र्च व्याप्ता बभूवुरित्यर्थः । अनेन वाच्यार्थेन 'मदीयविशिखनिचयव्याप्यमानोऽयं बाल इतिकर्तव्यताहीनः सन्नन्तरेव निरुद्ध- श्वासतया प्रयत्नमन्तरैव मरिप्यति किं पुनरायोधनप्रयत्नेन ?' इति व्यङ्ग्यार्थस्य प्रतीयमानत्वाद्गम्योत्प्रेक्षोत्थापिततद्रुणालंकारेण पिततद्गुणालंकारेण वस्तुध्वनिः ॥ २० ॥

  बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
   र्निर्गोपभीषितभटो लसदंशुजालैः ।
  अन्धीकृताखिलसुरेश्वरसैन्य ईश-
   सूनुः कुतोऽपि न जगाम दृष्टेः ॥ २१ ॥

 बाणैरिति ॥ सुरारेस्तारकस्य धनुषः कार्मुकसकाशात्प्रसृतैः, निःसृतैरिति

    फलितोऽर्थः । तथानन्तैरपारैः, असंख्यैरिति  यावत्  । लसद्दीप्यदंशुजालं
    किरणजालं येषाम् । अनेन सोल्का बाणा निक्षिप्ता इति व्यज्यते । तथाभूतै-
    र्बाणैः कर्तृभिः । अन्धीकृतं सर्वत आच्छादितत्वात्प्रतिरुद्धविलोचनीकृतसकल-
    जनम् । अखिलं सर्वं यत्सुरेश्वरसैन्यमिन्द्रसैन्यं तत्र मध्ये । 'यतश्च निर्धारणम्'
   ( पा. २।३।४१ )इति सप्तमी । निर्घोषेण निर्ह्रादेन भीषिता भयं प्रापिता भटा 
   पाठा०-१ कोदण्डदण्डम्. २ शुशुभे. ३ स्वकरप्रहासान्. ४ अग्रैः. ५ पति-
   वत्करिष्यत्. ६ भटैः, ७ सैन्यकोऽसौ छन्नाकृतिः स; सैन्यकैः स छन्नः कुतोऽपि.

सूनुः कुतोऽपि