पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
[ सर्गः ९
कुमारसंभवे

 रतिश्लथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
 स पारिजातोद्भवपुष्पमय्या स्रजा बबन्धामृतमूर्तिमौलिः ॥२१॥

 रतिश्लथमिति ॥ अमृतमूर्तिश्चन्द्रो मौलौ यस्य स हरो देवः। रतौ श्लथं शिथिलबन्धनमत एवांसयोः स्कन्धयोरखसक्तं लग्नमत एव विगलन्त्यधःपातुकानि प्रसूनानि यस्य तं तस्याः कबरीकलापं कचभारं पारिजातोद्भवपुष्पमय्या पारिजातो- द्भवानि कल्पवृक्षजानि यानि पुष्पाणि तत्प्रचुरया स्रजा मालया बबन्ध । 'तत्प्रकृत- वचने-' (पा. ५।४।२१) इनि प्राचुर्ये मयट् । ततः 'टिड्डाणञ्-' (पा. ४।१।१५) इति ङीप् ॥ २१ ॥

 कपोलपाल्यां मृगनाभिचित्रपत्रावलीमिन्दुमुखः सुमुख्याः ।
 स्मरस्य सिद्धस्य जगद्विमोहमत्राक्षरश्रेणिमिवोल्लिलेख ।। २२।।

 कपोलपाल्यामिति ॥ इन्दुमुखो हरः सुमुख्याः पार्वत्याः संबन्धिन्यां कपोलपाल्यां मृगनाभ्याः कस्तूर्या या चित्रा पत्रावली पत्ररचना तां सिद्धस्य स्मरस्य कामस्य जगन्ति विमुह्यन्ति यैस्तेषां मन्त्राणां यान्यक्षराणि वर्णास्तेषां श्रेणिं पतिमिवोल्लिलेख लिखितवान् । अत्र पत्ररचनारूपे वस्तुन्यक्षरश्रेणिरूपणाद्वस्तू- प्रेक्षालंकारः ॥ २२ ॥

 रथस्य १कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं २न्यधात्सः ।
 जगज्जिगीषुर्विपमेषुरेष ध्रुवं यमारोहति पुष्पचापः ॥ २३ ॥

 रथस्येति ॥ स हरः। कर्णावभि कर्णसंमुखे तन्मुखस्य पार्वतीमुखरूपस्य स्थस्य संबन्धि ताटङ्करूपं चक्रद्वितयं चक्रद्वयं न्यधात् । यतो विषमेषुरेष पुष्पचापः कामो जगजिगीषुस्त्रिभुवनविजयेच्छुः सन् यमारोहनि । ध्रुवं निश्चितम् । मुखरूपिणं रथमारुह्य जगन्ति विजेतुमिच्छति काम इति भावः ॥ २३ ॥

 तस्याः स कण्ठे ३पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
 या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाझौधयुगस्य लक्ष्मीम् २४

 तस्या इति ॥ स हरम्तस्याः कण्ठे। पिहिते स्वरप्रसारेणावृते स्तनाग्रे चूचुके

पाठा०-१ कर्णावलितं मुखस्य. २ व्यधात्, ३ अभिघनस्तनं याम् ; अभि-

घनम्तनाग्रम्. ४ सा.