पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
[ सर्गः ६
कुमारसंभवे

  गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ध्वलितौषधि ।
  बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ३८ ॥

 गङ्गेति ॥ गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्तं परिवेष्टितम् । तैरेव सपरिखमित्यर्थः । वप्रश्चयः। प्राकारचैत्यमिति यावत् । 'स्याच्चयो वप्रमस्त्रियाम्' इत्यमरः । तस्यान्तर्मध्ये ज्वलिताः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् , ज्वलितौषधित्वाद्वात्रिषु संचारिणां दीपनिरपेक्षमित्यर्थः । बृहद्विपुलो मणिशिलानां माणिक्यानां सालः प्राकारो यस्य तत्तथोक्तम् । 'प्राकारो वरणः सालः' इत्यमरः । अत एव गुप्तावपि संवरणेऽपि मनोहरम् । अकृत्रिमदुर्गसंवरणमिति भावः ॥ ३८ ॥

  जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
  यक्षाः किंपुरुषाः पौरा योपितो वनदेवताः ॥ ३९ ॥

 जितेति ॥ यत्र पुरे नागा गजा जितं सिंहेभ्यो भयं यैस्ते तथोक्ताः । सिंहाधिकबला इत्यर्थः । नाथस्तु-'पदं तुषारस्त्रुतिधौतरक्तम्' (पा. १।६) इत्येतद्विरोधभयात् 'वीतवीतभयाः' इति पपाठ । तथा न भेतव्यं, तत्र वनगजानां सिंहहतत्वाभिधानात् । अत्र त्वोपधिप्रस्थगजानां हिमवन्महिम्ना सिंहातिरेकसंभवेनाविरोधादिति । 'वीतवीतभयाः' इति पाठे वीतं विगतं वीतात्पादाङ्कुशकर्मभ्यां भयं येषां ते तथोक्ताः । स्वभावविनीता इत्यर्थः । 'पादकर्म युतं प्रोक्तं यातमङ्कुशवारणम् । उभयं वीतमाख्यातम्' इति यादवः । अश्वा बिलयोनयो बिलसंभवाः । अन्यत्र तु न तथेति वैचित्र्यम् । उक्तं च-'अमृताद्बाष्पतो

वह्नेर्वेदभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥' इति । यक्षाः प्रसिद्धाः। किंपुरुषाः किंनराश्च पौराः पुरजनाः। वनदेवता एव

योषितः । न तु मानुष्य इत्यर्थः ॥ ३९ ॥

  शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
  नुगर्जितसंदिग्धाः करणैर्मुरजस्वनाः॥ ४० ॥

 शिखरेति ॥ यत्र पुरे शिखरेष्वासक्ता मेघा येषां तेषां वेश्मनां संबन्धिनः । अनुगर्जितानि प्रतिगर्जितानि तैः संदिग्धा मुरजस्वनाः करणैस्ताल


पाठा०-१ स्वर्गादपि. २ मन्द्रगर्जित.