पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
[ सर्गः ६
कुमारसंभवे

यौनसंबन्धो यस्य तं मामप्यवञ्चितमव्यामोहितं वित्त जानीत । 'विद ज्ञाने' इति धातोलोट् ॥ ३० ॥

 तर्हि स किं वाच्य इत्याशङ्कयाह-

  एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते ।
  भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥ ३१॥

 एवमिति ॥ कन्यार्थं कन्याप्रदानाय स हिमवानेवं वाच्य इति वो युष्मभ्यं नोपदिश्यते । कुतः ? हि यस्मात्साधवो विद्वांसो भवद्भिः प्रणीतं स्मृति रूपेण निबद्धमाचारमामनन्त्युपदिशन्ति, न हि स्वयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ॥ ३१ ॥

  आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति ।
  प्रायेणैंवविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ ३२ ॥

 आर्येति ॥ आर्या पूज्यारुन्धत्यपि तत्र विवाहकृत्ये व्यापारं साहाय्यं कर्तुमर्हति । तथा हि-प्रायेण प्राचुर्येणैवविधे कार्ये विवाहादिकायें, दुर्घट इत्यर्थः । पुरंध्रीणां कुटुम्बिनीनाम् । 'स्यात्तु कुटुम्बिनी। पुरंध्री' इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः ॥ ३२ ॥

  तत्प्रयातोषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
  महाकोशीप्रपातेऽस्मिन्संगमः पुनरेव नः ॥ ३३ ॥

 तदिति ॥ तत्तस्मात्कारणादोषधिप्रस्थं नाम हिमवत्पुरं हिमवन्नगरं सिद्धये कार्यसिद्यर्थं प्रयात गच्छत । अस्मिन्पुरोवर्तिनि । महाकोशी नाम तत्रत्या काचिन्नदी तस्याः प्रपाते भृगावेव । सा नदी यत्र पतति तस्मिन्नित्यर्थः । 'प्रपातस्त्वतटो भृगुः' इत्यमरः । नोऽस्माकं पुनः संगमः, अस्त्विति शेषः । भवत्समागमं प्रतिपालयन्नहमिहैव निवत्स्यामीत्यर्थः ॥ ३३ ॥

  तस्मिन्संघमिनामाये जाते परिणयोन्मुखे ।
  जहुः परिग्रहव्रीडां प्राजापत्यास्तपखिनः ॥ ३४ ॥

 तस्मिन्निति ॥ संयमिनां योगिनामाये तस्मिन्नीश्वरे परिणयोन्मुखे विवाहो


पाठा०-१ उत्सुके. २ तपोधनाः.