पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६७) सा वेदभावाचन लोके सर्वकालीना भवितु अर्हति । यदि संस्कृतात् आनीयेत, तदा कृत्रिमता दूरीभवेत्, वेदभापावत् स्वाभाविकता संस्कृत अमर स्यात् । संस्कृत कृत्रिमंःपाये उत्पन्न, अद्य नियम- पाश. निरद्ध अपलोक्यते । एताद्दवस्य जीवनाशा का ? यदि तत् नियमवन्धनै मुक्त स्यात्, तदा जीवनाशा भवितु अर्हति । संस्कृत पण्डिते विशेषतया म्वपाण्डित्यप्रदर्शके: संस्कृतम् अनन्तनियमपाशे चन्द्राऊत, येन तत मरणासन्न सञ्जातम् । ते एव बन्धनशैथिल्येन 'संस्कृतम् ' मुक्तीफर्त्त शक्नुवन्ति, येन तत् स्वातंत्र्य-श्वास भूय ग्रहीतुं समर्थ स्यात् । देशमा अपि स्वतन्त्रा भवितव्या €1 यस्मात् कालात् अस्माक देश दासतायां निवद्ध. अभवत्, तस्मात् कालात् अस्माक 'संस्कृतम्' भाषा अपि नियमपाशेपु निवद्धा। अद्य सा अपि मुका भवितव्या | अह सानुरोध सविनय प्रार्थये यत् पण्डिता तो अमरभारती 'मृतप्रायां मुक्ता कुर्वन्तु, येन तत् स्वरूपे तिष्ठेत् । किं पाण्डताः 'मृतप्राय-संस्कृतस्य इमां प्रार्थनां न स्वीकरिष्यन्ति। संस्कृतस्य उत्थानसमयः आगतः । ते निमित्तमात्र भूत्वा यशः प्राप्नुयु. । परं इद सम्भव अस्ति यत् कतिपयपण्डिता अस्य सुस्पष्टकतव्यस्य अपि विरोध कुय्युं । तेषां मतानुसार यत्किश्चित् प्राचीनपुस्तकेषु विद्यते आवश्यक अनावश्यक या तत्सर्व पूर्ण दोपरहित अस्ति । इंडशाः पोण्डतवर्या स्वमतानुसार कुर्वन्तु पर अद्य कथित् अपि पुरुष संस्कृतस्य उम्नतिमार्ग अवरोद्धु न शक्नोति । इदं साटोप कथितं अस्माभिः यत् संस्कृतस्य उत्थानकाल आगतः । सर्वे जना ग्रुप्यन्तु । तदा का भविष्यवाणी ? वय विचारयाम यक्त देशस्य माय सर्वे विद्वांसः एकस्वरेण