पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६१) समये भारतीयां संस्कृति संस्कृतभाषां च एव आदर्शीकृत्य सः आत्मन त्राणं कर्तुं शक्नोति । अह स्वमातृविद्यासंस्थानं पैरिस गत्या युवकान् भारतं आगन्तुं प्रोत्साहयिष्यामि । ते अ आगत्य भारतीयां संस्कृति अनुशीलयेयु, हिमालयस्य उपत्य कार्या विद्यमाने गुरुकुले स्थित्वा सस्कृतं अभ्यसेयु । अह तान् बदि- ध्यामि यत् गुरुकुले संस्कृतभाषाया तादृशं एव अद्य अपि सहजं वातावरणं आस्ते यादृश पुरा पाटलिपुत्रस्य उज्जयिन्याः चवीधिपु आसीत् । , अहं एकं एव दु ख आदाय भारतात् गच्छामि यत् चय योरो- पीयाः यां संस्कृतभाषां अमरभाषां मवा अनुशीलयाम अन्चे- चयामः च तो एव भारतीया मृतां आचक्षते । भारतस्य समस्तं गौरव, समस्ता सम्पत्ति च संस्कृतमापायां निहिता आरते । यः भारतीय संस्कृतभारती न जानाति स भारतीयः कथ भवितुं अति भारतीयाना अय दुर्भाग्यस्य विषयः यत् तेषां शिक्षासचिव. सस्कृतेन अनभिज्ञ वर्त्तते । भारते राष्ट्रभाषाया विषये भारतीयाः निरर्थकं भ्रान्ति उपेसा चर्त्तन्ते । भारतस्य सांस्कृतिकी भाषा संस्कृतम् । सस्कृतमाषा पव भारतस्य राष्ट्रभाषा भवितु अर्हति भारतस्य एव कि समस्तै- शियाया आप सांस्कृतिकी राष्ट्रिय भाषा च सस्कृतं एवं भवितुं मर्हति । संस्कृतभाषाया एव जगद्वापावलक्षणानि पूर्णतया सन्निविष्टानि वर्त्तन्ते इति ।” . अनेन पठनेन सिद्ध भविष्यति यत् सस्कृतभाषायाः कियत् महत्वं विद्यते न केवल भारतीया अपि तु विदेशया तस्था भूरिभूरि प्रशसनं फुर्वन्ति । द्वे वार्से स्पष्टे स्त | पका यातां तु ११