पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६ अध्यायः]
६१
काव्यालंकारः ।

ऽसमर्थप्रतीतदिकः समिति संप्रति ह्रियते परिह्रियते । तथा तस्माद्यूनादिकस्यासमर्था- दिकस्य च दोषस्य यातिव्याप्तिरतिप्रसक्तिः सा च संह्रियते संकोच्यते । ननु पूर्वत्र वा- क्यस्थ एव दोषः परिहृतो न पदस्थस्तत्कथमिहोच्यते पदवाक्यस्थ इति । सत्यम् । अन्यूनाधिकविशेषणविशिष्टैः पदैर्वाक्यस्य नियमितत्वात्पदस्थोऽपि दोषस्तेन परिहृत एवेति । तर्हि पदग्रहणमत्र न कर्तव्यमाशङ्कानिरासार्थम् । यतः कश्चिदाशङ्कयेत यथा वाक्यस्थ एव दोषस्तेन परिहृतो न पदस्थ इति । तथा पदग्रहणाभावे ततोऽन्य इति । वक्ष्यमाणदोषोऽपि पदस्योक्तो न स्यादिति । पृथक्करणं तु तस्य दोषस्य महीयस्त्वख्या पनार्थम् । न्यूनाधिकादिदोषो हि नेत्रोत्पाटतुल्यः । असमर्थादिकस्तु पटलनिभः । अथ तानेवान्यान्दोषानाह- असमर्थमप्रतीतं विसंधि विपरीतकल्पनं ग्राम्यम् । अव्युत्पत्ति च देश्यं पदमिति सम्यग्भवेदृुष्टम् ॥ २ ॥ असमर्थमिति । इतिशब्दो हेतौ, स च प्रत्येकं संबध्यते । असमर्थमिति हेतोः पदं दुष्टं भवेत् । एवमप्रतीतमित्यादौ बोध्यम् । सम्यक् शब्दो नियमार्थः । अवश्यं दुष्टमित्यर्थः । चशब्दः समुच्चये । अन्यैरनुक्तं व्युत्पत्तिरहितं देश्यमसमर्थादिदोषमध्ये समुच्चीयत इत्यर्थः ।| यथोद्देशस्तथा लक्षणमिति पूर्वमसमर्थलक्षणमाह- पदमिदमसमर्थं स्याद्वाचकमर्थस्य तस्य न च वक्तुम् । तं शक्नोति तिरोहिततत्सामर्थ्यं निमित्तेन ॥ ३ ॥ पदमिति । यत्पदं तस्य निर्दिष्टार्थस्य वाचकम्। अथ च तमेवार्थं वक्तुं न शक्नोति तद- समर्थम् । वाचकं चेत्कथं न शक्तोतीत्याह-निमित्तेन केनचिच्छब्दान्तरसंबन्धादिना तिरोहितं स्थगितं तत्राथै सामर्थे वाचकत्वं यस्य तत्तमभिधातुं न शक्नोतीति । एतेना- वाचकत्वदोषादसामर्थ्यं दोषभेद उक्तः ।। सामान्येनाभिधायैतदेव विशेषेणाह धातुविशेषोऽर्थान्तरमुपसर्गविशेषयोगतो गतवान् । असमर्थः स स्वार्थे भवति यथा प्रस्थितः स्थास्नौ ॥ ४ ॥ धातुविशेष इति । धातुविशेषस्तिष्ठत्यादिरुपसर्गविशेषेण प्रादिना योगतः संबन्धा- द्धेतोरर्थान्तरं गतिनिवृत्यादिलक्षणादन्यमर्थं गतवान्प्राप्तः सन्स्वार्थेऽसमर्थो भवति । तमर्थे वक्तुं न शक्नोतीत्यर्थः । यथा प्रस्थितशब्दः स्थास्नावर्थे। विशेषग्रहणमुभयत्र न सर्वो धातुः सर्वेणोपसर्गेण संबन्धे सत्यर्थान्तरं याति । अपि तु कश्चिदेव केनचिदेवेत्यस्यार्थस्य सूच- नार्थम् । तथाहि प्रेण योगे तिष्ठत्यादिरेवार्थान्तरं याति न तु यातिप्रभृति: । तथा तिष्ठ- तिरपि प्रेण योगे न त्ववादिना। आकुलनिधनादीनि कलधौतकार्तस्वरवच्छब्दान्तराण्येव। न नामोपसर्गयोग उदाहृतः ।