पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ काव्यमाला । यमकं जनयन्ति । एवमाद्यन्तान्यर्धार्धानि परिवृत्त्याद्यन्तं नाम कुर्वन्ति । तदुभय- योगे समकालं काञ्चीयमकं जनयन्ति । तथाशब्दः समुच्चये । । तत्रोदाहरणत्रयं क्रमेणाह - सन्तोऽवत बत प्राणानिमानिह निहन्ति नः । सदाजनो जनोऽयं हि बोद्रुं सदसदक्षमः ॥ ४५ ॥ सन्त इति । कश्चिदाह-हे सन्तः शिष्टाः,नोऽस्माकं प्राणानवत रक्षत । हि यस्मा- दयं जनो लोक इहात्रेमान्प्राणान्निहन्ति हिनस्ति। बतेति खेदे । कीदृशो जनः । सदा- ? जनः सतां क्षेप्त । तथा सच्चासच्च युत्कयुक्तं बोद्रुं ज्ञातुमक्षमोऽसमर्थः । इति मध्यम् ।। दीना दूनविषादीना शरापादितभीशरा । सेना तेन परासे ना रणे पुंजीवितेरणे ॥ ४६ ॥ दीना इति । कश्चित्कस्यापि कथयति-हे नः पुरुष, तेन केनापि वीरेण रणे समरे सेना चमूः परासे क्षिप्ता । कीदृशे रणे । पुंजीवितस्येरणे क्षेप्तरि। सेना कीदृशी । दीना निष्पौरुषा । तथा दूनः परितप्तो विषादी विषण्ण इनः स्वामी यस्याः सा तथाभूता । तथा शरैर्बाणैरापादिता भीर्भयं शरो हिंसा च यस्याः सा तथा । इत्याद्यन्तम् । या मानीतानीतायामा लोकाधीरा धीरालोका । सेनासन्नासन्ना सेना सारं हत्वाह त्वा सारम् ॥ ४७ ॥ येति। कश्चिहुतः स्वसेनासन्देशं राज्ञः कथयति-सा त्वदीया सेना पृतना,आरं रिपु - समूहम्, हत्वा विनाश्य, आह व्रवीति । त्वा भवन्तम् । किं ब्रवीति । सारं प्रधानं वस्तु । शत्रवो जिता इति निवेदयतीत्यर्थः । तस्यैव सारत्वादिति । कीदृशी। या मानिभिर्मनस्वि - भिरिताधिष्ठिता । तथा आनीतः संपादितः परबलस्वीकारेणायामो विस्तारो यस्याः सा तथाभूता । लोकानामाधीर्मनःपीडा ईरयति सा लोकाधीरा । तथा धीरो निर्भय आ - लोकः प्रेक्षणं यस्याः सा तथाभूता । सेंना सदण्डनायका, आसन्ना सोत्साहा, आसन्ना निकटा । इति काञ्चीयमकं । पादसमुद्रकभेदवदन्तादिकादियमकभेदवच्चेहापि सर्व एव भेदा द्रष्टव्या इति । 'पादं द्विधा त्रिधा वा विभज्य' (३१२०) इत्युत्कम्, तत्र द्विधा विभत्के यमकान्या - ख्यायेदानीं त्रिधा विभत्कस्याह - पादस्त्रिधा विभत्कः सकलस्तस्यादिमध्यपर्यन्ताः । तेष्वपरत्रावृत्त्य दश दश यमकानि जनयन्ति ॥ ४८ ॥ पाद इति । यस्य पादस्य त्रिधा भागः संभवति स त्रिधा खण्डितस्ततश्व तस्यादि - मध्यान्तभागा अपरत्र पादान्तरे तेष्वेव प्रथमद्वितीयतृतीयभागेषु यथाक्रमं यमकिता दश । दश यमकानि पूर्ववज्जनयन्ति । एवं त्रिंशद्यमकानि भवन्ति ।