पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६: अध्यायः काव्यालंकारः । १७ य इति । सुगमं न वरम् । सुरादिमुख्यैः सुरादिप्रघार्नैः । आदिशब्दात्सिद्ध विद्याधर किंनरगन्धर्वादिसंग्रहः । ननु च सस्वचित्तादिहीनत्वन्मनुष्याणां कथं सुरादिमि: सह सङ्गेअपीत्याह -- शक्तिश्च न जात्वेषामसुरादिवधेऽधिका सुरादिभ्यः। आसीत्ते हि सहाया नीयन्ते स्मामरैः समिति ।। ३९ ॥ शक्तिरिति । सुगमं न वरम् । चशब्दो हेतौ । भूयोऽप्याह – दारिद्यव्याधिजराशीतोष्णाद्युद्भवानि दुःखानि । वीभत्सं च विदध्दयान्यत्र न भारताद्वत्ष्रात ॥ ४० ॥ दारिश्चेति । सुगमं न वरम् । भारतं भरतक्षेत्रम् । अन्यत्र त्विलावृतादौ कुतो न विदध्यादित्याह वर्षेष्वन्येषु यतो-मणिकनकमयी मही हितं सुलभम् । विगताधिव्याधिजराद्वन्द्व लक्षायुषो लोकाः ॥ ४१ ॥ वर्षेष्विति । सुगमं न वरम् । द्वन्द्वानि शोतोंडणादीनि । अथ शास्त्रपरिसमाप्तिमङ्गलार्थ्र देवताः संकीर्तयन्नाह- जयति जनमनिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविवो मुरारिः । जयति च गजवक्त्त्र: सोऽत्र यस्य प्रसादा दुपाशमति समस्तो ॥ ४२ ॥ जयतीति । सुगमम् । एवं रुद्रटकाव्यालंकृतिटिप्पणकविरंचनात्पुण्यम् । यदवापि मया तस्मान्मनः परोपकृतिरति भूयान् ।। थारपंद्रपुरीयगच्छतिलकः पाण्डित्यसीमाभव- सूरिभुरिगुणैकमन्दिरमिह श्रीशालिभद्राभिधः । तत्पादाम्बुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः ०० ' पुंसो मुग्धंधियोऽधिकृत्य रचितं सष्टिप्पणं लघ्वदः ।। अज्ञानाद्यद्वितथं विवृतं किमपीह तन्महामतिभिः । संशोधनीयमखिलं रचिताञ्जलिरेष याचेऽहम् ॥