पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ काव्यमाला । धर्मादिशास्त्रेभ्यस्तेषामपि किं न भवतीत्याह-नीरसेभ्यः शानेभ्यो हिर्यस्मात्ते सरसा स्रस्यन्ति बिभ्यति ॥ ततः किमित्याह तस्मात्तत्कर्तव्यं यत्नेन महीयसा रसैर्युक्तम् । उद्वेजनमेतेषां शास्त्रवदेवान्यथा हि स्यात् ॥ २ ॥ तस्मादिति । गतार्थम् । नन्वेवं सति सरसार्थमेव काव्यं स्यान्न तु नीरसार्थमिति नास्य सर्वजनीनत्वं स्यात् । नैष दोषः । सरसानां प्रवृयुपाय एषोऽस्माभिरुक्तः, न तु नीरसप्रवृत्तिनिषेधः कृत इति । तेऽपि प्रवर्तन्त एव। अथालंकारमध्य एव रसा अपि किं नोक्ताः । उच्यते—काव्यस्य हि शब्दार्थ शरीरम् । तस्य च वक्रोक्तिवास्तवादयः कटककुण्डलादय इव कृत्रिमा अलंकाराः । रसास्तु सौन्दर्यादय इव सहजा गुणाः इति भिन्नस्तत्प्रकरणारम्भः ।। अथ क एते रसास्तानेवोद्दिशतिः शृङ्गारवीरकरुणा बीभत्सभयानकाख़्ता हास्यः। रौद्रः शान्तः प्रेयानिति मन्तव्याः रसाः सर्वे ॥ ३ ॥ भृङ्गारेति । गतार्थं न वरम् । शृङ्गारस्य प्राधान्यख्यापनार्थः प्रागुपन्यासः । इति शब्द एवंप्रकारार्थः । एवंप्रकारा अन्येऽपि भावा रतिनिर्वेदस्तम्भादयः सर्वेऽपि रसा बोद्धव्याः । तत्र रत्यादयः स्थायिनः। निर्वेदादयो व्यभिचारिणः । स्तम्भादयः सा विकाः। तद्यथा—‘शतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः । निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ।। त्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वं विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं प्रबोधोऽमर्षश्वप्यवहित्थस्तथोग्रता । मतिव्य धिस्तथोन्मादस्तथा मरणमेव च ॥ प्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । क्षय त्रिशदिमे भावाः समाख्यातास्तु नामतः ॥' स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः । ’ तत्र शृङ्गारादिषु रत्यादयो यथासंख्यं भवन्ति । निर्वेदस्तम्भादयस्तु सर्वेष्विति ॥ ननु कथं तर्हि निर्वेदादयो रसतां यान्तीत्याह रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचारैः । निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः ॥ ४ ॥ रसनादिति । आचार्येर्भरतादिभिरेषां स्थायिभावानां रसनादास्वादनाद्धेतो रसत्वमु क्तम् । केषामिव । मधुराम्लादीनामिंव । मधुरादयो यास्वाद्यमानाः सन्तो रसतां या. न्तीति । उक्तं च--‘अनेकद्रव्यसंयुक्तैर्यजनैर्बहुभिश्चितम् । आस्वादयन्ति भुज़ाना भक्तं भक्तभुजो यथा ।. भावाभिनयसंबद्धान्स्थायिभावांस्तथा रसान्। आस्वादयन्ति मनसा 7 १