पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। क्षार्थान्तरन्यासोपमानां संकरः । यथा च-रक्तस्त्वं नवपल्लवैरहमपि श्र्लाध्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' एतौ श्र्लेषव्यतिरेकौ । एवमन्यदपि बोद्धव्यमिति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो दशमोऽध्यायः समाप्तः । एकादशोऽध्यायः । अर्थस्यालंकारा अभिहिताः । संप्रति दोषाः कथ्यन्ते । नन्वर्थालंकारप्रतिपादनात्यागे- वार्थदोषाः परिहृता एव तत्किमिति पुनस्ते कथ्यन्त इत्याह- परिहृत एव प्रायो दोषोऽर्थस्यान्यथोक्तिपरिहारात् । अयमुच्यते ततोऽन्यस्तत्कारणमन्यथोक्तौ च ॥ १ ॥ परिहृत इति । 'सर्वः स्वं स्वं रूपम्' (७ । ७) इत्यादिना ग्रन्थेनार्थस्य विपरीतक- थनलक्षणो यो महान्दोषः सोऽस्माभिः 'तं च न खलु बन्धीयान्निष्कारणमन्यथातिरसात् (७। ७) इत्यनेनान्यथोक्तिपरिहारात्परिहृत एव । यस्तु ततोऽन्यथोक्तेरन्यः स्वल्पदोषः सोऽयमधुनोच्यते । तथा तस्यार्थस्यान्ययोक्तौ यत्कारणं तदप्युच्यते । परिहृतमेव सर्वे दोषजातमन्यथोक्तिपरिहारद्वारेण । किंचिदेव दुर्लक्ष्यमपरिहृतमस्तीति प्रायोग्रहणेन सूच्यते । यत्तु विद्यते तदधुना परिद्वियते ॥ अथ तानेव दोषानुद्दिशति-- अपहेतुरप्रतीतो निरागमो बाधयन्नसंबद्धः । ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः ॥ २ ॥ अपहेतुरिति । अपहेत्वादयो नवार्थदोषाः । इतिशब्दो हेत्वर्थे प्रत्येकमभिसंबध्यते । यतोऽपहेतुरत्तो दुष्ट इत्यर्थः । एवमन्यत्रापि योज्यम् ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमपहेतुलक्षणमाह-- अपहेतुरसौ यस्मिन्केनचिदंशेन हेतुतामर्थः । याति तथात्वे युक्त्या बलवत्या बाध्यते परया ॥ ३ ॥ अपहेतुरिति । असावपहेतुर्दोषः, यत्र केनचित्प्रकारेणार्थस्तथात्वे तद्धर्मतायां हेतुत्वं याति । स च हेतुतां गतः सन्नपरया बलिष्ठया युक्त्या बाध्यते । यदा चार्थहेतुत्वसद्भा- वस्तदान्यथोक्तिपरिहारेण न परिहृतः ॥ उदाहरणम्-- तव दिग्विजयारम्भे बलधूलीबहलतोयजनितेषु । गगनस्थलेषु भानोश्र्चक्रमथूंद्रथभराभिज्ञम् ॥ ४ ॥