पृष्ठम्:काव्यसंग्रहः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रोडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषं । तस्या एव मृगीदृशो मनसिज प्रेखत्कटाक्षाशुग श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ १२॥ भूपल्लवं धनुरपाङ्गतरङ्गितानि वाणा गुणः श्रवणपालिरिति स्मरेण । तस्यामनङ्गञ्जयञ्जङ्गमदेवतायाम् अस्वाणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥ भूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमं । मोहं तावदयच तन्धि तनुतां बिम्बाधरो रागवान् सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥ तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशो विभ्रमास् सडक्वाम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि छन्त विरहव्याधिः कथं वर्त्तते ॥ १५ ॥ तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोञ्चरद् गीतस्थानकृतावधानललनाल क्षैर्न संलक्षिताः । संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु स्पन्दं कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥ Digitzed at red by Google .